This page has not been fully proofread.

एकत्रिंशः सर्गः ।
 
अश्रुदुर्दिनमस्माकं किमिदं योषितामिव ।
एहि यामो गतिं शुक्लामुज्ज्वलैवी॑रवर्त्मभिः ॥ ९५ ॥
 
पृच्छ वीरं हनूमन्तं जाम्बवन्तं च पण्डितम् ।
अपण्डित इवेदानीं किमकाण्डे विषीदसि ॥ ९६ ॥
सखे संस्तम्भयात्मानं किमाक्रन्दसि निष्फलम् ।
श्रूयते रुदितैः कश्चित् निवृत्तः परलोकभाक् ॥ ९७ ॥
यौ खल्विमौ यश्च भवान् योऽहं येऽमी तवानुगाः ।
यश्चारिर्वेत्सिँ सुग्रीव कच्चित्सर्वमनाकुलम् ॥ ९८ ॥
 

 
अविद्यायाः प्रपञ्चोऽयं नास्ति सत्यमिहाण्वपि ।
विवेचयन्ति हि बुधाः विषीदन्त्यविवेकिनः ॥ ९९ ॥
नास्ति भिन्नं चितः किञ्चित्किं प्रपञ्चेन वञ्च्यसे ।
अभ्यासेन रहस्यानां वयस्य विशदो भव ॥ १०० ॥
प्रपञ्चविषया वृत्ति: जाग्रभिद्रेति कीर्तिता ।
स प्रबुद्धस्तु यस्यान्तश्चित्मदीपो निरञ्जनः ॥ १०१ ॥
शून्यमूलः प्रपञ्चोऽयं शून्यताशिखरः सखे ।
सारशून्यतया मध्येऽप्यनास्थाऽस्मिन्मनीषिणाम् ॥ १०२ ॥
अनादिवासनादोषादसन्नेवायमीक्ष्यते ।
गन्धर्वनगराकारः संसारो बहुविभ्रमः ॥ १०३ ॥
चितमभ्यस्य कल्याणीं कैवल्यामृतकन्दलीम् ।
समुह्यसि किमध्यास्य वासनाविषवीरुधः ॥ १०४ ॥
 
जगदेतन्त्रिपतति ज्ञानालम्बग्रहादधः ।
 
ते सन्त्युपरि सर्वेषा ये निरालम्बसंविदः ॥ १०५ ॥
 
तावद्दृढपराकारसारा संविन्महानदी ।
 
न यावदात्मरूपेण निपुणैरवगाह्यते ॥ १०६ ।
 
२७९
 
१. BC ले वीरवर्त्मनि । २. A श्रुतोऽल दतः कस्य । ३. D र्वास C वंशः । ४. A यान्तर्विशदम् ।
 
५. A बुद्धिः ।