This page has not been fully proofread.

२७८
 
नागपाशपरिभ्रंशो नाम
 
अस्ति सेतुस्तथैवासावस्ति मारुतिरक्षतः ।
 
को दोषः पुनरेष्यामः स्वास्थ्ये काकुत्स्थयोः सति ॥ ८३ ॥
इति वाचि कपीन्द्राणामवदज्जातवेपथुः ।
विभीषणः सूर्यसुतं शौर्यसन्दीपेनीर्गिरः ॥ ८४ ॥
 
कोऽयं कपिमहाराज सुग्रीव समयः शुचाम् ।
नन्वाश्वासय सन्त्रासाद्विद्रवइलमात्मनः ॥ ८५ ॥
 
नूनं निदेशेन पितुर्नेतुमेतावितोऽधुना ।
स राक्षसः शक्रजयी सन्न पुनरेष्यति ॥ ८६ ॥
 
व्यवस्थापय यूथानि स्वस्थो भव जहि द्विषः ।
तर प्रतिज्ञासरितं वीर वीरव्रतं वहन् ॥ ८७ ॥
 
घूर्णते हरिसेनेयमनाथा समरेऽधुना ।
अम्भस्यकर्णधारेव नौरावर्तभयङ्करे ॥ ८८ ॥
 
सदृशं चिन्तयारम्भं किं वयस्य विरोदिषि ।
नास्ति रामप्रसादानामश्रुमोक्षेणं निष्कृतिः ॥ ८९ ॥
 
ध्रुवं घ्रियेते नृपती निमित्तानि वदन्ति मे ।
दैवदौरात्म्यदोषेण व्यतिरेकेऽपि किं शुचा ॥ ९० ॥
 
विशोको भव सुग्रीव दशग्रीवां निहन्यताम् ।
अनुप्रयाताः काकुत्स्थात् प्राप्स्याम: पारितोषिकम् ॥ ९१ ॥
 
कपीश पश्य निपुणं प्राणैर्न रहिताविमौ ।
 
वैचि विच्छायताऽन्या सा समनः प्रोषितप्रभोः ॥ ९२ ॥
 
प्रहारमूर्छितः स्वामी सुभटैः प्रतिबध्यते ।
स्वबाहुजयनिर्घोषैर्न पुनः परिदेवितैः । ९३ ॥
 
प्रवर्तस्व महाराज राजधर्ममनुस्मरन् ।
निवर्तस्व जडक्लीबजनजुष्टादितः पथः ॥ ९४ ॥
 
१. BC सम्या । २. दस्याश्रु । ३. BC वौच जाने । ४, A बत। ५. D ताम् ।.