This page has not been fully proofread.

सर्गः ।
 
विषयानुक्रमणिका ॥
 
विषयः ।
 
I. रामलक्ष्मणसंवादः ।
 
II. सन्ध्यातमश्चन्द्रोदयादीनां वर्णनम् ।
III. मन्त्रविनिश्चयः । प्रातस्सन्ध्यावर्णनम् ।
 
IV.
 
वनस्थलीविभातसश्रीकतारामचित्तोत्साहसीतास्मरणवैक्टव्यमन्यूत्पीडितलक्ष्मणाभिसान्त्वनशकुनप्राशस्त्य-
ससैन्यसुग्री वाभिगमादीनां वर्णनम् ॥
 
V. रामसुग्रीवसंवादः ।
 
VI. सुग्रीवकृतप्रकृष्टयूथप्रधानवर्णनम् ।
VII. प्रतिदिशं लवङ्मयूथसंप्रेषणम् ।
 
VIII. हनूमत्यभिज्ञानार्पणम् । दिलीपान्वयवर्णनम् ।
IX. कपीनां स्वैरालापवर्णनम् ।
 
X. बिलदर्शनम् ।
 
XI. दुर्दमाङ्गदयुद्धम् । दुर्दमस्याङ्गदेन हननम् ।
 
XII. मयमायाविप्रलम्भः । स्वयंप्रभादर्शनम् ।
 

 
XIII. बिलान्निर्गमः । सम्पार्दर्शनम् ।
 
XIV. संपातिंष्कृतसूर्यरथवर्णनम् । तथा तत्कृतसीतास्थाननिवेदनम् ।
 
XV. अङ्गदेन समुद्रलङ्घने वानराणां शक्तिप्रश्नः । वारिधिलङ्घनायाङ्गदे स्वयं प्रवृत्ते जाम्बवता तन्निषेधपुरस्सरं
 
हनुमतः प्रोत्साहनम् ।
 
XVI. हनुमता समुद्रलङ्घनम् । हनुमत्कृतसरमापराजयः । तत्कृतसरमास्तुतिः ।
XVII. लङ्कावर्णनम् । हनुमतः सुवेलशृङ्गस्थितिः ॥
 
XVIII. सायङ्कालनिशारम्भचन्द्रोदयादीनां वर्णनम् । दशाननापानकेलिवर्णनम् ।
 
XIX. सीताम्वेषणम् । हनुमता कारस्थदेवाङ्गनाप्रलापश्रवणम् । अशोकवनस्थसीतादर्शनम् । तस्या वर्णनम् ।
 
सीतारावणसंवादः ।
 
XX. हनुमता सीतायै रामसन्देशनिवेदनपूर्वकमभिज्ञानार्पणम् । अशोकवमभञ्जनम् । हनुमद्भहणम् ।
XXI. रावणसभावर्णनम् । हनुमद्दर्शनक्षुब्धराक्षसस्थितिः । रावणहनुमत्सल्लापः ।
 
XXII. लङ्कादाहः ।
 
XXIII. रावणचिन्ता । इन्द्रजिदादिभिः तस्य प्रोत्साहनम् । बिभीषणकृतसन्ध्युपदेशः । तद्विवासनम् ।
XXIV. रावणान्तःपुरस्थितिवर्णनम् । मन्दोदरीकृतरावणोपदेशः ।
 
XXV. युद्धार्थ वानरसेनानिर्गमः । समुद्रवर्णनम् ।
 
XXVI. चन्द्रोदये रामस्य विरहव्यथा । विभीषणसमागमः । सेतुनिर्मितिः । समुद्रलङ्गम् ।