This page has not been fully proofread.

२७६
 
नागपाशपरिभ्रंशो नाम
 
अङ्गदाहर दारूणि दूरमेति रघूद्वहः ।
 
त्वया सन्दीप्यतामाशु वातपुत्र सखे शिखी ॥ ५९ ॥
मुञ्च मुञ्चाम्यहं प्राणानिदं दीर्घनिमीलितम् ।
रामस्य वीक्षितुं वक्तनलिनं नील नोत्सहे ॥ ६० ॥
किं न संभाषसे राम किं लक्ष्मण न वीक्षसे ।
किमुज्झिँतः सुवदनी सुग्रीवोऽनुगतः सखा ॥ ६१ ॥
देव देहि प्रतिवचः क्षणमुन्मील्य पश्य माम् ।
तथा वितीर्णप्रणये केयं मय्यवधीरणा ॥ ६२ ॥
हे यूथपतयो मौलाः कुलशेषोऽयमङ्गदः ।
प्राप्यतां पदमार्यस्य मयाऽनार्येण दूषितम् ॥ ६३ ॥
 
न शक्यतेऽतिपतितुं विचित्रा नियतेर्गतिः ।
यदुत्तीर्य महासिन्धुं निमग्नाः गोष्पदेऽधुना ॥ ६४ ॥
 
अहः संहृतमह्नाय निहुतः सहसांऽशुमान् ।
नूनं तदस्मदरिणा कृतान्तेन कृतं तमः ॥ ६५ ॥
मन्ये मत्सरमाधाय विधुर विलेढि नैः ।
तिरस्कृतं हि तद्धिम्बमनयोदन त्विषा ॥ ६६ ॥
यो न स्खलेन्महीध्रेषु महाब्धिलहरीषु वा ।
स मे लङ्कापरिसरे समे भग्नो मनोरथः ॥ ६७ ॥
शाधि मे मरणोपायं जयाशा जाम्बवन् गता ।
मत्कर्मणः फलं पथ्य रामः स्वपिति शोणिते ॥ ६८ ॥
 
त्वमद्यैव सरिनाथं तार तारय यूथपान् ।
सहाभ्यामेव सुग्रीवः संस्थितः सिन्धुरोधसि ॥ ६९ ॥
 
इति शोचति सुग्रीवे गीर्भि: करुणकाकुभिः ।
मुक्तकण्ठः कपीन्द्राणामाक्रन्दस्तुमुलोऽभवत् ॥ ७० ॥
 
१. A दमद्य । २. BD किस्तंभितः । ३. A धिरद्याविलंबितः । ४. A नलकर्म ।