This page has not been fully proofread.

एकत्रिंशः सर्गः ।
 
अहो बत महाचर्यं यदनार्येण रक्षसा ।
हताविमौ तमिस्रेण सूर्याचन्द्रमसाविव ॥ ४७ ॥
 
भ्रमः स्वमोऽथ मायेयं महती पिशिता शिनाम् ।
पश्यामि यदसंभाव्यं रामलक्ष्मणयोरिदम् ॥ ४८ ॥
हा देव क्व दृशो दद्यामरिबाणाः परं पुरः ।
नास्ति क्षमातिलकयोस्तिलस्याप्यन्तरं तनौ ॥ ४९ ॥
 
धिङ्मां कृतघ्नमस्निग्धमक्षतं पापमत्रपम् ।
तयोः पश्यामि कदनं कृतमेवमरातिना ॥ ५० ॥
किमशक्ताः किमस्निग्धाः सर्वे वनचरा वयम् ।
एकं भ्रातरमादाय देव दूरं गतोऽसि यत् ॥ ५१ ॥
किं नादिशसि सौमित्रे राम किं मां न भाषसे ।
अप्रसादः कुतस्त्योऽयं युवयोरुभयोरपि ॥ ५२ ॥
अकृत्रिमैश्चादुशतैश्चरणावयमाददे ।
 
केयं संप्रति सौमित्रे' व्यथायोमविभागिता ॥ ५३ ॥
 
आमृशामि क्व हस्तेन क्व लिखामि नखैस्त्वचम् ।
पृच्छामि सह्यं क्व युवां प्रहँतं क्व नै शत्रुणा ॥ ५४ ॥
द्विषज्जयाय ज्यायांसं वत्स लक्ष्मण बोधय ।
मुक्त्वा नः प्रस्थितो रामः क्व सौमित्रिरनुत्तरः ॥ ५५ ॥
 
प्रसन्न वदनाम्भोजे जाम्बवन् जीवँतः प्रभू ।
मर्मस्थानेषु विशिखैर्व्याप्तेष्ववंचनौ परम् ॥ ५६ ॥
 
सुषेण संग्रहः कीदृक् क्वचिदस्ति प्रतिक्रिया ।
ब्रूहि सत्यं न जामाता कठिनस्ते विदीर्यते ॥ ५७ ॥
 
पश्यतानुगमर्यादां हे सर्वे यूथपोत्तमाः ।
 
१०
 
अयं जीवति सुग्रीवः प्रमीतौ रामलक्ष्मणौ ॥ ५८ ॥
 
२७५
 
· १. BCP मे नाथ २. BD नाद्या ३. BC यकृ । ४. D शक ५. BC त्य ६. BCD नन्त
 
७, BD तुचित् ८. A वर्ण Dर्म. ९. A सौत्व १०. A वोनिजत्रौ ।