This page has not been fully proofread.

२७४
 
नागपाशपरिभ्रंशो नाम
 
अपि गम्भीरनिस्त्रिंशपथद्रोणीगतोऽङ्गदैः ।
रेजे नदन् सिंह इव गतौ हरिणतां गतः ॥ ३५ ॥
 
अपश्यन्नपि धूम्राक्षो बाणभिन्नेन चक्षुषा ।
मन्युना देशकेनेव तमुद्देशमुपागमत् ॥ ३६ ॥
प्रतीकैर्विशिखप्रोतैरुत्थितः प्रतिघास्पदात् ।
स्खलन्वलन् शतबलिः: शिलामादाय निर्ययौ ॥ ३७ ॥
 
न केवलं प्राणर्युताः प्रेतत्वमपि ये गताः ।
तेऽपि संनह्य संपेतुः श्रुत्वा सैन्यपराभवम् ॥ ३८ ॥
नातर्जयन्न चागर्जद्धैर्यमालम्ब्य केवलम् ।
ररक्ष रक्षःप्रवरो राममेव विभीषणः ॥ ३९ ॥
 
सुग्रीवः शोकविकलोऽध्यवलेपमुदीरयन् ।
तस्थौ युद्धरसादात्तद्विषदन्तप्रतिश्रवः ॥ ४० ॥
 
तेन वानरवीराणामवष्टम्भेन रावाणः ।
तत्याज नयनारम्भं रामलक्ष्मणयोस्तदा ॥ ४१ ॥
 
यास्यन् कृतार्थः स पुरीं नारेभे समरान्तरम् ।
नेष्यते मर्तुकामेषु निर्बन्धातिशयोऽरिषु ॥ ४२ ॥
 
इत्युत्सृज्य रणं लङ्कनं प्रविष्टे वासवद्विषि ।
उदियाय शनैरिन्दुभिंन्दन्नशरणं तमः ॥ ४३ ॥
आनिनाय विमानेन त्रिजटा तत्र जानकीम् ।
रामस्य तां दर्शयितुं दशां दशमुखाज्ञया ॥ ४४ ॥
तां तर्थांऽबोधयत्सः स तथा पक्षपांतिनी ।
पश्यन्त्यपि यथा पत्युरत्ययं न ममार सा ॥ ४५ ॥
तो तथोर्व्यां निपतिता निष्पन्दौ नृपनन्दनौ ।
विलोक्य चन्द्रिकालोके विललाप कपीश्वरः ॥ ४६ ॥
 
१. A ण्यागसाङ्गदः २. A गजे । ३. A घस्य ४. A युजः । ५. A तस्थौ तथैष यददाभ द्विषद्वचसि
 
६. BD सान्तरे C.सांबरे ७. A द्भूयः ८. BC तां