This page has not been fully proofread.

एकत्रिंशः सर्गः ।
 
किमश्नासि परोच्छिष्टं करत्वं पौवनौकसाम् ।
नैकषेयपतिभ्रातर्भवितव्यमहो तव ॥ २३ ॥
 
श्रुतस्य ते परीणामः स्वकुलाद्विच्युतोऽसि यत् ।
बालत्वमिदमस्माकं यदमी रिपवो जिताः २४ ॥
इति कर्कशमुद्गीर्य जितकाशी निशाचरः ।
पुनराह स्म तान् सर्वान् हर्षवादबलात्कृतः ॥ २५ ॥
 
अयं नयामि नगरीं शरबद्धाविमावरी ।
 
दत्वा शिरसि वः पादं रक्ष्यतामृक्षवानराः ॥ २६ ॥
तं निशम्यैव निष्पन्दान्यपि निष्पेतुरन्तिकात् ।
सद्यो रूढत्रणानीव बलानि विपिनौकसाम् ॥ २७ ॥
विधुन्वन् शखजालानि चचालोन्मूलितद्रुमः ।
रक्षः परगजक्षोभाद्गजो गैज इवोन्मदः ॥ २८ ॥
आपृच्छ्य गर्वैमुत्पुच्छः शरभो रोषमूर्छितः ।
मेघनांदं नभस्संस्थमक्षमोऽपि न चक्षमे ॥ २९ ॥
अपि च्छिन्नास्थिबन्धेन स्कन्धेनोन्नतकन्धरः ।
आजगाम गिरेः शृङ्गं गृहीत्वा गन्धमादनः ॥ ३० ॥
मुखेन क्षुण्णदंष्ट्रेण सुदंष्ट्र: संकुलं वदन् ।
निराकुलेन मनसा निर्जगाम जयन्निव ॥ ३१ ॥
एकेन बाहुनाऽऽदाय सुबाहुः सकलं द्रुमम् ।
ययावन्येन दधता विकलं पाणिपल्लवम् ॥ ३२ ॥
जित्वा घुसृणविच्छित्तिमशोभत पुरो भवन् ।
मुखेनालिककीलालधाराङ्केन दरीमुखः ॥ ३३ ॥
चक्षुषा विकलेनापि सर्वास्त्रग्रामत्रर्त्मना ।
अक्षुण्णपृष्ठः पनसः पटु गर्जन्विनिर्ययौ ॥ ३४ ॥
 
१. BC सृज २. BC सर ३. BC रक्षापरो रराजक्ष गजराज ४. A मूर्छा D बल
आछिन्नाखिल ६. BC ली । ७. A वली ७. A वक्षसाविकरालाद्रिः
 
२७३
 
५. BCD