This page has not been fully proofread.

विंशः सर्गः ।
 
दंष्ट्रालीनां विप्रकीर्णेऽवलोके वीक्षापर्वीक्ष्यमाणा मरुद्भिः ।
रक्षःकाये रामचापच्युतानां चित्रा मार्गा मार्गणानां विरेजुः ॥ ७२ ॥
रात्रौ तस्यां ग्रासहेतोः शवानां ते संभूता भूतसङ्घाः कृतार्थाः ।
दीर्घायासक्लेशितस्यापि सद्यो यैस्तदृष्टं सौष्ठवं राघवस्य ॥ ७३ ॥
रक्षोगुल्मेष्वेव संसक्तपातास्ते रामस्य स्वर्ण पुनः पृषत्काः ।
 
ध्वान्ते तस्मिन्दीधितीनां प्रतानैः खद्योतानां विभ्रमं बिभ्रति स्म ॥ ७४ ॥
 
क्ष्वेडारावैः स प्रमाथी शशाम क्ष्मोच्च श्वासस्रस्तभारेव दूरम् ।
आहार्यश्रीरिद्धमानः ककुप्सु स्वेनैवासीद्वैभवेनान्धकारः ॥ ७५ ॥
रामस्यास्त्रै रावणस्य ध्वजिन्यस्ताः संश्लेषाद्भेजिरे दीर्घनिद्राम् ।
एको जाग्रद्यामिकत्वं प्रपेदे कालापेक्षी केवलं मेघनादः ॥ ७६ ॥
युग्यैजो॑षं किं पिनष्मि प्लवङ्गीन् किं सेनाः संपतामि प्रसह्य ।
मृत्युं तस्य भ्रातृसाधारणं वा मायायोधी मानुषस्याहरामि ॥ ७७ ॥
नैते तावत्तातपादैर्मया वा शक्यास्कन्दा वानरेन्द्राः प्रकाशम् ।
रामश्चायं लक्ष्मणेनानुयातः शङ्केन्ऽस्माभिर्दुर्जयो माययाऽपि ॥ ७८ ॥
 
तत्प्रच्छन्नः सङ्गरे संचरामि च्छिद्रं तावद्दूढमासादयिष्यन् ।
किं भूयोभिस्तानहं वैरिणीह ब्रह्ममत्तान्नागपाशान् प्रयुञ्जे ॥ ७९ ॥
वह्नौ वाते वज्रपाणौ यमे वा ये नाम्नैवोन्मुक्तशस्त्रे न मुक्ताः ।
तानेतस्मिन्नद्य निर्णीतसारे निर्मोक्ष्यामि क्षुद्रैवेषग्रहेपि ॥ ८० ॥
 
नैते शक्याः स्वर्गिभिर्द्रष्टुमारात् का मर्त्यानां शक्तिरालब्धुमेतान् ।
बाणाकाराः केऽप्यमी काद्रवेया: सुप्रीतेन स्पर्शिता वेधसा मे ॥ ८१ ॥
 
इत्यालोच्य स्वबलविपाद स्वात्मनैव प्रदीर्घ
 
रामाभ्याशं रथमगमयत्वेन खेलोत्तमाश्वम् ।
आरेभे च व्ययमणुमुखं बाणधारावलीना
 
प्रावृड्यक्तातिशयविषमं मेघैवन्मेघनादः ॥ ८२ ॥
 
१. BCD शि । २. BD प्रवीरान् । ३. B मो नूनम् । ४. BCD क्षत्रिये । ५ BD
माविद्धोल्काविषयगगनम् । C प्राट् कोल्का ।