This page has not been fully proofread.

२६८
 
नागास्त्रबन्धनो नाम
 
एकं जज्ञे तत्सहस्रं शराणां तद्भूयोऽभूहिक्षु संख्यादरिद्रम् ।
प्रत्यस्त्रेभ्यस्त्रस्य॑दिन्द्रारिवर्ज निष्ठीं निन्ये नैर्ऋतान्विश्वतस्तत् ॥ ६० ॥
तानत्यर्थ तीक्ष्णशृङ्गानिवोक्ष्णश्छिन्नाशेषप्रग्रहानभ्यवर्षत् ।
स प्रत्येकं प्रत्यनीकप्रवीरान् बाणासारो मन्त्रमेघप्रसूतः ॥ ६१ ॥
तस्यां तस्यामापतन्त्यां शरास्ते सेनाङ्गानां संहतौ निर्विषङ्गाः ।
ब्रह्मास्त्राणामोजसा रुद्धवेगाः शक्रारौतेः स्यन्दनाग्रे निषेदुः ॥ ६२ ॥
रामः स्वग्रे रावणेरप्युँपेतान् बाणान्वर्णैरङ्कितान् स्वर्णरेखैः ।
वीक्ष्य स्मित्वा सोऽनुजन्मद्वितीयो बाणाद्वैतं विद्विषत्सु प्रतेने ॥ ६३ ॥
 
क्वाप्यव्राजीद्वज्रदंष्ट्रस्तदानीं भिन्नेनागाज्जत्रुणा यज्ञशत्रुः ।
दृष्ट: सर्पन सारणः पारमब्धेः विज्ञाताऽऽसीन्न प्रवृत्तिः शुकस्य ॥ ६४ ॥
 
कोट्यः सुप्तास्तत्र तिस्रस्तमिस्त्रे दूरं सत्रे शङ्कुना शन्तिानाम् ।
सांघें धात्र्या सायकैः स्यूतमासीज्जन्योपान्ते रक्षसां लक्षमेकम् ॥ ६५ ॥
क्रोष्टाऽजिघ्रद्वाजिनः सन्नसंज्ञान गृधः सान्द्रं यन्तुरन्त्रं चकर्ष ।
निन्युः कुम्भैः कुम्भयुग्मादिभानामत्रोत्पीडं पीतशेषं पिशाच्यः ॥ ६६ ॥
ज्वालामुख्यः शोणितस्नेहपूर्णाः तस्थुः पार्श्वेष्वन्धकारं पिबन्त्यः ।
तूष्णींभावं तानि तूर्याण्यनैषीत् फेरुण्डानामारवो डम्बरालः ॥ ६७ ॥
खे मूर्धानः सत्वरापातचण्डश्येनश्रेणीचञ्चुकोटिप्रतिष्ठाः ।
गायन्ति स्म च्छेदसंवेगनिर्यद्गाढोच्छ्रासग्रन्थिनिर्भेदनादाः ॥ ६८ ॥
 
अस्रोत्पीडक्रान्तकण्ठान्तरालप्रत्यावृत्तप्राणदीर्घप्रयाणाः ।
नृत्यन्ति स्म प्रत्यनीकेष्वनुक्तिप्रख्यातव्यप्रीतिबन्धाः कबन्धाः ॥ ६९ ॥
तामद्राक्षुर्ध्वान्तनिर्व्यूढैनेत्राः प्रेक्षां रक्षःप्रेतकायाः क्षपायाम् ।
कङ्कगलानामन्तराले कपीनामुत्थायोच्चैः स्वाङ्गन्मायच्छमानाः ॥ ७० ॥
वक्षः पृष्ठं न क्षतं दृष्टमासीद्दिष्टान्तोऽभूत् केवलं वीक्ष्यमाणैः ।
अर्थापत्त्या यातुधानव्रजेषु प्रव्यज्यन्ते स्मार्धनालीकमार्गाः ॥ ७१ ॥
 
१. BCD ध्वस्तेभ्यो भ्रश्य । २ A नष्टा । ३. B तिः C ति । ४. BCD स्या । ५. BCD प्यपप्तन्
६. BCD गाव ७. BCD ताः । ८. D शक ९. BC सर्व १०. A जतुरन्ध्रम् । ११ BCD omit
four lines, १२. Cङ्गनिष्पी । १३. BC णा