This page has not been fully proofread.

त्रिंशः सर्गः ।
 
२६७
 
को हन्तव्यो यो हतो न त्वयाऽऽसीत् तत् किंत्वाजौ निर्जितायां शरैर्नः ।
मायायोधी श्रूयते मेघनादः तस्यान्तर्धिः शङ्कनीयस्त्वकस्मात् ॥ ४९ ॥
व्यक्ताव्यक्तं वेत्सि त्रिश्वं त्वमेव त्वं मायावान पूरुषोऽन्तर्बहिश्च ।
इच्छावर्तैः क्रीडसीत्थं नमस्ते पौलस्त्योऽसौ कस्तवारिर्वराकः ॥ ५० ॥
त्वत्तेजोभिर्जीयतेऽस्मन्निविष्टैः कष्टेभ्यस्त्वं त्रायसे नः स्मृतोऽपि ।
जानासि त्वं विद्विषामप्यशेषं शेषं सर्वे ब्रूहि किं प्राप्तकालम् ॥ ५१ ॥
तन्निर्व्यूढं सर्वसंपातयुद्धं त्वद्धाम्नैव द्वन्द्वयुद्धं जितं तत् ।
युद्धं रात्रावेतदाभोगभीमं विश्वासं नो निर्जयेऽपि क्षिणोति ॥ ५२ ॥
ते सेनान्यः सर्व एवाङ्गदाद्याः श्रुत्वा सूक्तं राघवस्येत्यवोचन् ।
त्रस्तस्रस्तास्तस्थुराजौ जितायामा विभूतैर्दुर्निमित्तैरकस्मात् ॥ ५३ ॥
 
चिन्तातुल्यं तान् प्लवङ्गमवीरान् घोरे तत्र ध्वान्तनद्धेऽर्धरात्रे ।
दिग्व्यत्यासोदीर्णविष्फारघोषं वर्षे भेजे दुर्निवारं शराणाम् ॥ ५४ ॥
पेतुः स्वित्खात् क्ष्मातलादुद्ययुः स्वित्पर्यन्तेभ्यः स्विद्दिशां तिर्यगीयुः ।
तर्क्यन्ते स्म प्रोतसर्वाङ्गदेशैः न व्यक्तं ते वानरैर्बाणपूगाः ॥ ५५ ॥
जाताश्चर्याः केवलं ते निदध्युः विद्धच्छिन्नस्रस्तविध्वस्तकायाः ।
पारावारं न प्रजग्मुस्तदानीं तस्मिन् बाणैकार्णवे संनिमनाः ॥ ५६ ॥
 
तानत्युग्रप्रत्यनीकाभियोगान् भेजे रामः सत्वरं सानुजन्मा ।
निस्संपातैः" पातशब्दानुसाराद्वाणैर्बाणान् कौणपानां निरुन्धन् ॥ ५७ ॥
 
तारैयोऽभूदक्षिणे तस्य पार्श्वे वामे चासीनैकषेयः कनीयान् ।
आदायोल्काः सस्रुरग्रेसरौघाः सेदुः पश्चात्याप्तगूढमहारौँः ॥ ५८ ॥
यत्प्राग्यागध्वंसध्वंसनेन प्रीतिं नीताद्वाधिसूनावाप्तम् ।
तत्मायु प्रस्तुतोपलवानामस्त्रं रामो रक्षसां प्रक्षयाय ॥ ५९ ॥
 
१. A सवैज्ञोऽसि । २ BC द्वान्नारिः किंजये । ३. A मप्युद्धू । ४. BC वात्यासीद्दीर्घ । ५. BC
वर्षन्तोस्रैरस्रपाः प्रादुरासन् । ६. BC सङ्गाः । ७. BC तैः । ८. D बाणः । ९ D राम । १०. B तान् ।
११. BCD बाले। १२. BCD सान्द्राः । १३. BCD गूढप्रगाढाः । १४, BCD गाभ्यामध्वरा । १५. AD
दागतं गाधिसूनोः ।