This page has not been fully proofread.

त्रिंशः सर्गः ।
 
ते सुग्रीवस्याग्रसेनापतीन्द्राः तन्द्रामीयुस्तं विलोक्यैव दूरात् ।
एकस्तस्मिन्वानरानीकमध्ये तस्यास्कन्दं चक्षमेऽक्षेप्रमाथी ॥ २५ ॥
संक्रीडन्तः स्यन्दनास्ते तदानीमत्यादित्यज्योतिषो राक्षसानाम् ।
सङ्ग्रामच्छागर्वगर्भस्य पातं तेनुस्तासां वानराक्षौहिणीनाम् ॥ २६ ॥
 
क्रान्तं राक्षसैरल्पसत्वैः शूरास्तेऽमी सांप्रतं निष्पतन्ति ।
वर्ष्माभोगव्यक्तगम्भीर गर्वैर्गीर्वाणानां रावणो रावणो यैः ॥ २७ ॥
एसद्यूढं हास्तिकं कः प्रतीच्छेत् पारं प्राप्येतास्य वाश्वीयसिन्धोः ।
कः पत्तीनामत्र कुर्यादियत्तामुन्मत्तोऽयं राघवो यन्न याति ॥ २८ ॥
इत्युत्त्रस्ता जम्बुमालिध्वजिन्याः संपाता दीनवाचः प्लवङ्गाः ।
मा मेत्युच्चैर्मारुतिस्तान्नि॒िषेधंन्निस्संज्ञं " तद्यातुचक्रं स चक्रे" ॥ २९ ॥
स्मेरास्यस्य स्वैर्भटरुज्झितस्य स्पष्टं रामे लक्ष्मणे चेक्षमाणे ।
अष्टौ कोठ्यः स्यन्दनानामरातेर्निष्ठामीयुर्मारुतेरेकष्टौ ॥ ३० ॥
यावत्क्रोधाद्दूरमाकृष्य चापं तेने तीक्ष्णैस्तं शरैर्जम्बुमाली ।
तावत्तस्य क्रोडभाजो भुजाभ्यामुत्खायास्तात्सोऽपतत्स्यन्दनात्क्ष्माम् ॥ ३१ ॥
उत्थायास्तस्तेन भूयो हनूमानागत्यार्त : " कन्धरायां स तेन ।
तं लाङ्गूले पीडयामास रक्षः कृत्तो मौलिस्तस्य शाखामृगेण ॥ ३२ ॥
तासां शत्रोर्वाहिनीनां तथाऽऽजौ तेजश्शाली शोषैमादौ दिदेश ।
जिद्दायासुनेकशेषस्य पश्चात् पीत्वा तस्य द्वन्द्वयुद्धे यथाऽसौ ॥ ३३ ॥
रामे दूरात् पश्यति प्रीतिभाजि प्रत्यासन्ने वानराणां च पत्यौ ।
संख्याभाजः सोऽकृत क्षिप्रहस्तः पौलस्त्यस्य प्राणतुल्यान् प्रवीरान् ॥ ३४ ॥
दोस्साहय्यं मारुतौ गन्तुमिच्छोस्तस्मिन्दूरं रात्रियुद्धे प्रवृद्धे ।
अग्रे रक्षोवीरसेनासमग्रः सुग्रीवस्य प्रादुरासीत्मजङ्घः ॥ ३५ ॥
सैन्यानि स्वान्यग्रतः संप्रणुद्य ज्योतींषीव प्रत्युषस्यंशुमाली ।
ध्वान्तच्छायाभोगचौरं निशीथे तन्निश्शेषं यातु चक्रे कपीन्द्रः ॥ ३६ ॥
 
१२
 
१. BCD ते ते सर्वोप्यग्रसेनः कपी । २. BC क्षि । ३. A मोयम् । ४. D. र्षांभा । ५. BCD द्रा ।
६. A रः । ७. BC चास्त्री । ८. धैः ९. A न्य । १०. शङ्कं ११. A चचार १२. BCD हत्यास्तः ।
१३. Cशे । १४. BCD कृताक्षप्रहन्ता । १५. BC च्छौ ।
 
१४