This page has not been fully proofread.

त्रिंशः सर्गः ।
 
अथ त्रिंशः सर्गः ॥
 
निर्धूयाजौ द्वित्रिवर्ज कपीन्द्रान्मायानद्धो नाकिनामप्यदृश्यः ।
नैशे तस्मिन्ध्वान्तराशावमार्गन्मूलाराती राघवौ मेघनादः ॥ १ ॥
तस्याध्वानं रोद्धुमन्तधिंभाजः संगृह्याद्रीनद्रवन्वानरेन्द्राः ।
केऽपि स्थानेष्वेव सन्नह्य तस्थुश्चक्रुर्दिक्षु प्रत्यवेक्षां च केऽपि ॥ २ ॥
सेहुः केऽपि द्वन्द्वयुद्धं विजित्य क्षामा युद्धप्रक्रमेण प्लवङ्गाः ।
ते धौरेया दुर्लभाः स्वामिनां ये स्कन्धक्लिष्टाः पृष्ठमप्यर्पयन्ति ॥ ३ ॥
येऽसृक्षङ्के दूरमग्ना निषेदुदींना दीर्घध्वान्तरुद्धासु दिक्षु ।
त्यक्ताः स्वीयैरार्तिशब्दानुसारात्ते निर्विघ्नं जघ्निरे यातुधानैः ॥ ४ ॥
 
केऽपि क्रोष्टनन्वधावन् रयेण स्वश्रेणानां केऽपि मध्ये निषेदुः ।
गृधानीकं ध्वानसाम्यादरीणामन्ये जघ्नुस्तत्र घोरेऽन्धकारे ॥ ५ ॥
हेषाघोपबृंहितैः सिंहनादैः ज्याटङ्कारैः शङ्खभेरीविरावैः ।
नेमिध्वानरध्वनि ध्वान्तरुद्धे केऽपि क्रुद्धाः शत्रुसेनामभीयुः ॥ ६ ॥
केचिद्गन्धादन्धकारेऽभिजघ्नुः क्रव्याद्वीरान्वानरेन्द्राः समेत्य ।
केऽपि स्वीयानेव शैलैरमृद्गन् भ्रातृव्यासपङ्क सङ्क्रान्तिमिश्रान् ॥ ७ ॥
द्रागित्यर्चिर्भेदहक्तुल्यकालं क्वापि क्वाणः शुश्रुवेऽस्थिष्वसीनाम् ।
मूर्छन्नुच्चैरुच्चचार कचिच्च व्योमव्यापी चापविष्फारघोषः ॥ ८ ॥
ऋक्षस्तोमास्ते च रक्षोनिकाया: स्वच्छायाभिश्छादयन्ति स्म विश्वम् ।
दंष्ट्रालीनामंशुभिस्तु द्वयेऽपि ध्वान्तस्कन्धं जर्जरं ते वितेनुः ॥ ९ ॥
रक्षःकायैः कज्जलक्ष्माधराभैस्तेष्वारेभे पौनरुत्त्यं तमस्तु ।
क्रोधात्ताम्रैर्वानराणां मुखार्के: क्वापि प्रातःकालकान्तिर्वितेने ॥ १० ॥
 
हेमाकल्पद्योतविद्युद्विभिन्नश्यामारम्भे तत्र गाढान्धकारे ।
रक्षोमेघव्यूहसंघट्टजन्मा झञ्झावायुर्वानरेन्द्रानुनोद ॥ ११ ॥
 
1 BU वक्रो D चक्रे २. A स्वं ३. CD omit five lines