This page has not been fully proofread.

वानरराक्षसयुद्धवर्णनो नाम
 
तेनुरद्रिविशिखेद्रुमव्ययं ते वपुर्भिरघटन्त चास्थितम् ।
भेजिरे न सुचिरादपि श्रमं स्वामिकार्यरसमनचेतसः ॥ २२ ॥
 
सेहिरे शरतुषारमद्भुतैरम्बुजैरिव मुखैर्वलीमुखाः ।
अश्मवर्षमसहन्त राक्षसाः क्षोदकीर्णाशखरस्तनूरु हैः ॥ २३ ॥
 
॥ २४ ॥
 
निर्दयाहतिनिरन्तराहितप्रीतयो ननृतुरुत्तमौजसः ।
ते परस्परमनीकतूर्ययोश्छेदवीचिभिरपूर्वरीतिभिः
द्राक्कृतंः प्रतिघयोनिरुद्धतप्रत्यनीकतँलताडनोद्भवः ।
संमुमूर्छ समवेत्य शोणिमा कोऽप्यसौ कपिकपोलपालिषु ॥ २५ ॥
गूढमर्महतिगाढमीलिता: प्रतिये न कपयस्तथाऽभवन् ।
स्पन्दमानतनवोऽप्यसृग्भुजामुत्पताकॅरुधिरोद्गमा यथा ॥ २६ ॥
वेद्मि विस्मृतसुरप्रयोजनः केवलं कबलरागर्मंग्रहीत् ।
तत्प्रसह्य शमनः समं तदा रामरावणबलं लिलेह यत् ॥ २७ ॥
तत्र केऽपि कपियूथपोत्थिताः कौणपाः कुणपतां प्रपेदिरे ।
केऽपि मुक्तसकलाङ्गसन्धयः सद्य एव परमाणवोऽभवन् ॥ २८ ॥
वानराश्च पिशिताशिभिः क्षताः शिक्षितैः सकलशस्त्रदृष्टिषु ।
अध्यशेरत रतक्लमादिव स्मेरकमलाः समित्खलम् ॥ २९ ॥
प्रागिवोज्ज्वलमुखद्युतिर्मृतोऽप्याददे न शिवया वलीमुखः ।
जग्रसे तु पिशिताशनः श्वसन्नेव नष्ट भृकुटीपरिग्रहः ॥ ३० ॥
चस्खलुच्युतललाटशोणितस्थासकस्थगितचक्षुषोऽस्रपाः ।
न प्रचेलुरुपनीतशृङ्खलाः स्वान्तवालवलयैवेलीमुखाः ॥ ३१ ॥
'दुस्सहानुशय संज्वराज्जहुर्जीवितानि पिशिताशिनः क्षताः ।
नाग्रही द्रणरुजं वनौकसां रामसंस्मरणशीतलं मनः ॥ ३२ ॥
 
नैक्षतापि दिशमृक्षरक्षसोरस्पृशत्प्लवगमग्रजिह्वया ।
जम्बुकी लिखितवाजिपञ्जरा कुञ्जरस्य निममज्ज मज्जनि ॥ ३३ ॥
 
१. Cखा Dः । २. A प्राकृतः । ३. BC व ४. ACD स्य । ५. BD पात । ६. D तां
 
सम । ७. BDन्त्र ।