This page has not been fully proofread.

२४८
 
रणाभियोगो नाम
 
शुके सन्धानसङ्कल्पं पुनः स्पृशति चेतसा ।
सारणे रावणत्रासातूष्णीं स्तुवति राघवम् ॥ ७२ ॥
अहो माहात्म्यपिशुनं वचनं विपिनौकसः ।
इतीन्द्रजिति जातास्थे दूतसन्दत्तचक्षुषि ॥ ७३ ॥
कपेस्तेनावलेपेन प्राप्ते कम्पमकम्पने ।
अतिकायेऽतिमाये च मुह्यतीवारिसंपदा ॥ ७४ ॥
विकृतेष्विव कृत्येषु भृत्येषु व्यथितेष्विवं॑ ।
संक्रान्तेष्विव कुल्येषु मौलेषु चलितेष्विव ॥ ७५ ॥
चालितेष्विव चेतस्सु दस्यूनांमपि सर्वतः ।
स्तुवत्सु बालवृद्धेषु वालिनस्तनयं शनैः ॥ ७६ ॥
उद्गिरत्सु दशग्रीवनिन्दां वैतालिवन्दिषु ।
स्वैरोक्तारिप्रशंसायां ब्रह्मराक्षससंसदि ॥ ७७ ॥
विधूय मूर्ध्नः संघट्टस्वनत्काञ्चनकुण्डलान् ।
क्षणं निगृह्य कण्ठानामन्तरेव रयं रुषः ॥ ७८ ॥
निविश्य मणिपर्य पर्यन्तेऽवनिचुम्बिान ।
कृत्वकं मणिपीठाग्रादडिमरुनिवेशिनम् ॥ ७९ ॥
 
अकृत्वा सकृदप्यारात् कर्णेषु हितभाषितम् ।
दूरेऽपि मुहुरामन्त्र्य विमन्त्रोपनयोद्धुरान् ॥ ८० ॥
उरःस्थलमसारेण प्रणुदन् गगनं पुरः ।
उपवेश्य द्विषः पश्चादुच्छासिनि महासने ॥ ८१ ॥
संप्रेक्ष्य राक्षसीः क्षिप्रमशोकवनिकागताः ।
निवार्य नाकबन्दीनामाक्रन्दरवमुच्चकैः ॥ ८२ ॥
 
विष्वग्वमन्निव विषं विंशत्या रावणो दृशाम् ।
 
प्रत्यभाषत पीयूषस्वादुवादिनमङ्गदम् ॥ ८३ ॥ कुलकम् ॥
 
१. BCD Omit two lines २. C स्पशाना ।