This page has not been fully proofread.

अष्टाविंशः सर्गः ।
 
नात्येष्यति वचो नूनं वालिसुनोर्दशाननः ।
मैत्रीति' सेतुरुत्तुङ्गो न तैरपि लङ्घ्यते ॥ ६० ॥
दर्शिताः कार्यगतयः सर्वा एव निरत्ययाः ।
अवसाने दमोऽप्युक्तो दुरुक्तेन विनाऽमुना ॥ ६१ ॥
क्रिययाऽऽनिलिना पूर्वं वयमत्र चिरं जिताः ।
वाचा वालिसुतेनेत्थमिदानीमतिरञ्जिताः ॥ ६२ ॥
गाम्भीर्यस्थगितं तेजः किमप्यस्योज्जिहासति ।
प्रत्युक्तो रावणेनायं न विद्मः किं करिष्यति ॥ ६३ ॥
एकैकशः स्फुटं सृष्टाः शठैरस्मत्पुराकृतैः ।
अमी लङ्कगनिकेतानामातङ्काय बलीमुखाः ॥ ६४ ॥
निर्दय पुरमस्माकमञ्जनायाः सुतो गतः ।
तारायास्तनयः क्रुद्धो न शेषं स्थापयिष्यति ॥ ६५ ॥
 
शोणिताक्षविरूपाक्षधूम्राक्षप्रभृतिष्वपि ।
मन्त्रिष्वन्तःप्ररूढार्तिचि॑िन्तानिष्प्रतिपत्तिषु ॥ ६६ ॥
 
महोदरमहापार्श्वसुपार्श्वप्रमुखेषु च ।
महावीरेषु माहात्म्यसंवादमुदितेष्वपि ॥ ६७ ॥
 
कपालमालिस्रङ्मालिविद्युन्मालिमुखेषु च ।
माध्यस्थ्यमिव काकुत्स्थे यातेषूत्तमयातुषु ॥ ६८ ॥
धन्यो दाशरथिर्यस्य दूतः सुनृतवागसौ ।
इति भूयः प्रशंसत्सु नीचैनींचतमेष्वपि ॥ ६९ ॥
भजतीवार्जवं वक्रे शठे शाठ्यमिवोज्झति ।
ज्वालामुखसमूहे च सौमुख्यमिव गच्छति ॥ ७० ॥
तैर्वालिसुतसाधूतैः सिक्तेऽन्तः शीकरैरिव ।
अनिकेतौ निराकृते निर्वाण इव तिष्ठति ॥ ७१ ॥
 
१. BC मन्त्री । २. D कृप । ३. BCD कशो नियतं । ४. A विति । ५. BC तिप्रगूढान्ताश्च ।