This page has not been fully proofread.

अष्टाविंशः सर्गः ।
 
वैधेयस्येव भवतः किमद्यापीयमज्ञता ।
 
चतुर्दश दशग्रीव विद्यास्थानानि वेत्सि चेत् ॥ ३६ ॥
कः शक्नोति समाहर्तुमियतः कपियूथपान् ।
तवात्रातिकटोः पाकादन्यत्राहितैकर्मणाम् ॥ ३७ ॥
 
उत्तारिता राशिमपामपारमचिरादमी ।
तवैव कर्मणा तेन केवलेन वलीमुखाः ॥ ३८ ॥
योस्त्वदीया भजन्ति स्म नोद्यानाली: शिलीमुखाः ।
तास्त्वत्कर्म बलादय विलुम्पन्ति वलीमुखाः ॥ ३९ ॥
यासु नार्ककरैः क्रान्तं त्वत्पुरप्रान्तभूमिषु ।
निविष्टमद्य विस्रब्धं तास्वेवार्कसुतानुगै ः ॥ ४० ॥
अहो महाचर्यबलाद्धलवत्कर्म कर्मणः ।
यत्वं कर्मबलोदीर्णः पतितः कर्मणो बलात ॥ ४१ ॥
अनरण्यस्य राजदीक्षान्तो न समीक्षितः ।
येन तस्य तवेदानीं कैवेयं कालयापैना ॥ ४२ ॥
यत्सत्यं मैथिलीहेतोर्न तथा प्रार्थ्यसेऽधुना ।
यथा नस्तस्य पूर्वस्य करणेन महीपतेः ॥ ४३ ॥
नियतिस्तस्य नृपतेरीदृशी वा करोषि किम् ।
अस्मासु विनयेनैव तदागः क्षालयाधुना ॥ ४४ ॥
किमन्यद्देहि वैदेहीमभिषिञ्च विभीषणम् ।
कपीन् प्रणम रामस्ते न प्रपन्नाय कुप्यति ॥ ४५ ॥
हितैषिणः सुहृत्सुनोर्वचनेन ममाप्यसौ ।
सर्वस्वेनार्च्यतां रामो भगवान् भवनागतः ॥ ४६॥
 
कुलवृद्धेषु तिष्ठस्वं हितं शृणु शिशोरपि ।
 
गता इव दशग्रीव ते तवोद्यमवासराः ॥ ४७ ॥
 
१. AD ॠहत । २. BCDE omit this sloka ३. B करान्वयैः
 
६. CDE omit these three lines, ७. A त्सु । ८, CDE न तवोद्यम । B द्यान ।
 
२४५
 
A कर्मि। ५. D हानयात ।