This page has not been fully proofread.

२४४
 
रणाभियोगो नाम
 
न नः क्रोधरयः कश्चिदौचित्यादागता वयम् ।
दूरमुत्सार्य मात्सर्यं न्याय्यं त्वमपि चिन्तय ॥ २४ ॥
 
पालस्त्यस्य शमोद्गारमुदारं शृणवोम ते ।
पश्याम नैकषेयस्य निकषं प्लवगेषु वा ॥ २५ ॥
येनोत्कृत्ताः स्वमूर्धानो रुद्राद्रिर्येन चोद्धृतः ।
दशास्य दर्शयास्मासु साहसं तद्वैलं च तत् ॥ २६ ॥
 
धर्मः स्वमूर्ध्ना कदनं केन ते गुरुणोदितः ।
क्रौर्य त्वया तद्भ्यस्तं छेत्तुं क्व दश दिक्पतीन् ॥ २७ ॥
 
धिक् त्वामेकं नृशंसेषु येनात्मशिरसां त्वया ।
अनुभूतमनार्येण पर्यायच्छेदवैशसम् ॥ २८ ॥
 
देवा दयौजडतया बलिना येन केनचित् ।
 
यत्र तत्रापि तुष्यन्ति न पश्यन्ति पुरोऽत्ययम् ॥ २९ ॥
 
उन्मूलनाय मरुतां मर्त्यानामथ भोगिनाम् ।
यत्ते शम्भुर्वरं तुष्टो ददौ दुष्क्रियया तया
 
३०॥
 
नातिसृष्टो वरस्तुभ्यं तुष्टेन परमेष्ठिना ।
विदग्धेन वधोपायः स तेन तव निर्मितः ॥ ३१ ॥
 
देवद्विजातिक्रमणात् त्वयैनः संचितं तथा ।
यथा नाथेन तेनापि नियतं नावलम्यसे ॥ ३२ ॥
 
बहुश्रमः परजयः किमकारणमादृतः ।
स चिन्त्यतामात्मजयो येन भूयो न खिद्यसे ॥ ३३ ॥
ओतुनेवात्मतोकानि॰ त्वया तृप्तिमविन्दता
खादितान्यविनीतेन कृत्वा तानि तपांस्यपि ॥ ३४ ॥
प्रदीप्ताः पापशिखिनो निर्वाणास्ते तपोऽग्नयः ।
 
मनोऽस्यापदि निम्नायां मुदितास्तव शत्रवः ॥ ३५ ॥
 
१. BCD णुवामतेः । २. A । ३. A यो । ४. A न्ततोऽपि न ५. B परा ६. BC लोक्य ।
 
७. C ते पुरेवात्मनस्ता । D नेतुरेवात्मनस्ता ।