This page has not been fully proofread.

२४२
 
रणाभियोगो नाम
 
अष्टाविंशः सर्गः
 
प्रजहर्ष दशग्रीवः सामग्रीमाकलय्य सः ।
वालिपुत्रः प्रविष्टोऽयमिति चेतसि चिन्तयन् ॥ १ ॥
स तं वीक्ष्य प्रमुदितो मेने वालिनमागतम् ।
पितरं पुत्रनामानमाहुः सत्यं मनीषिणः ॥ २ ॥
अहो धैर्य कपेरस्य यापितो यदियच्चिरम् ।
तापसापशदोऽनेन पितुर्विम्भघातकः ॥ ३ ॥
पितृद्विषः पितृव्यस्य व्यक्तं व्युषितमत्सरः ।
छिद्रमासाद्य निष्क्रान्तः कालज्ञो वालिनन्दनः ॥ ४ ॥
यद्येवं जितमेतेन मतिमानयमर्भकः ।
 
गताः स्म सौहृदानृण्यं शौर्यशालिनि वालिनि ॥ ५ ॥
 
इति वात्सल्यविच्छिन्नविसदृग्भावविक्रियः ।
मित्रपुत्रादरेणैव तं प्रतीयेष रावणः ॥ ६ ॥
रामपादरजोभक्तित्यक्तरावणसौहृदः ।
कपिर्दिदीपे कोपेन कौणपानवलोकयन् ॥ ७ ॥
विससर्ज तमावेगं वक्ष्यन् सन्देशमीशितुः ।
प्रवर्तते हि विशदा हृदि स्वच्छे सरस्वती ॥ ८ ॥
वात्सल्यवेगोपहृतं भेजे रावणसंसदि ।
वालिस्मृतिसबाप्पायां पितुरासनमङ्गदः ॥ ९ ॥
विन्धमथ विश्रम्य संमुखीनमुखावलिम् ।
सखेव सुखसंप्रश्नैः पौलस्त्यं समबोधयत् ॥ १० ॥
 
प्रयुज्य समुदाचारं स दूतोचितमङ्गदः ।
 
उवाच वाचं विनयस्वीकारस्वादुविक्रियाम् ॥ ११ ॥
 
१. BC कार २. BC शं ३. BC क्तुं ४. BC क्रम.