This page has not been fully proofread.

२४०
 
अद्भदौत्यागमनो नाम
 
मित्राणि बन्धूननुजीविसार्थानात्मानमर्थान्दयितं यशश्च ।
सन्देहदोलामधिरोपयन्ति न साहसाद्धैर्यधना महान्तः ॥ ६० ॥
साव पूर्व विहरन्ति शूराः क्रूरा भवन्ति व्यतिरेकपक्षे ।
द्विषत्सु दौर्बल्यनिगूहनाय क्लीवा: पुरै वायुधमुरिन्ति ॥ ६१ ॥
न प्राणिहिंसां सुधियश्चरन्ति सत्सु श्रियः सिद्धिपथान्तरेषु ।
यदा गतिर्नास्त्यपरा परेभ्यः संख्यावतां संख्यरसस्तदानीम् ॥ ६२ ॥
हते द्विषि द्रौग्विरमेन्न मन्युः शनैः कृतं तस्य सुखाय तेजः ।
निष्पिष्यतां तत्क्रमशः प्लवङ्गाः शृङ्गं नयँग्रावणि रावणस्य ॥ ६३ ॥
तमङ्गदो वालिनि जातँसख्यं हितानि गत्वाऽऽशु तथाऽनुशास्तु ।
प्रत्यर्प्य सीतामुपहृत्य राज्यं यथा स वः पादरजांसि माष्र्ष्टि ॥ ६४ ॥
निर्यातु वा निर्जितलोकपाल : श्रुत्वा कटूनि प्रथमं स एव ।
ततस्स्वतः स्वस्थविहारशोभाः क्षोभातुरः कः पुरतो रिपुँर्वः ॥ ६५ ॥
अधैर्यदोषं परिहर्तुमार्यास्त्र्यं ऋमो नत्वनुकम्पयाऽरेः ।
द्विषद्वधेनापि न याति लोपमधैर्यदोषप्रभवोऽपवादः ॥ ६६॥
नात्यर्थमस्मद्बहुमानयोगादुद्वेजनीयः परुषैः पुरैव ।
त्वयाऽङ्गद क्रोधरयं स रुध्वा सुहृत्सुतेनेव हितानि वाच्यः ॥ ६७ ॥
स्मरन् पितुस्ते नियतं दशास्यस्तैवौमिति श्रोष्यति सुनृतानि ।
तद्गम्यतामङ्गद मङ्गलानि मरुद्गणस्ते मुदितस्तनोतु ॥ ६८ ॥
विपर्ययेऽपि स्वमंदीर्य वीर्यमार्येषु नः संभृतसाधुवादः ।
प्रत्याव्रज द्रागिति गीयतां ते दौत्यावदानं त्रिदशाङ्ग नाभिः ॥ ६९ ॥
 
स्वयं न जातु प्रणयौद्धटन्ते हठेन सन्देहपथं व्रजन्ति ।
उपेक्षिताश्चोपनयन्त्यकीर्तिं स्वार्थाः परेषूत्तमदूतसाध्याः ॥ ७० ॥
इतीरयित्वा स बुधानपश्यतैस्तुष्टुवे कण्टकतैर्व पुर्भिः ।
ततोऽचलद्वालिसुतः स्वयूथ्यान् संस्थाप्य तत्रैव महस्सहायः ॥ ७१ ॥
 
१. A त्तरन्ति । २. A द्विष ३. BCD प्रावि. ४. BCD निज ५ B बद्ध । ६. BCD भः
क्षोभान्तरंहाः । ७. D रिपुतोऽरिपू । ८. BC र्यस्त्व । D र्याः ९. A तिं । १०. A दो । ११. BD विश्व ।
१२. BCD तप्रणयाघ ।