This page has not been fully proofread.

सप्तविंशः सर्गः ।
 
द्वारं प्रहस्तः प्रपपात पूर्वमपूर्वशाखामृगमांसमृध्नुः ।
नाचिन्तयत्तामनिमित्तवृष्टिं हृतो जयाशामृगतृष्णिकाभिः ॥ ४८ ॥
संरम्भसंभेदविशेषमूर्छत्परस्परास्फालमहारवाभ्याम् ।
कवाटता द्वारि च दक्षिणस्यामूहे महापार्श्वमहोदराभ्याम् ॥ ४९ ॥
आत्मा सुताख्योऽथ जगत्रैयारेः पुरन्दरैकारिरिति प्रतीतः ।
अभ्यस्तमायात्ररहस्यगुप्तिर्गोप्ताऽभवत्पश्चिमगोपुरस्य ॥ ५० ॥
स्वीकृत्य वैकृत्यविडम्बनानि बलानि वालेययुजा रथेन ।
द्वारं ययावत्तरमात्मनैव संप्राप्तनिष्ठादिवसो दशास्यः ॥ ५१ ॥
इत्यप्रमादीव दिशश्चतस्रः चक्रे चमूरोपितवाटकृत्याः ।
न्यवीविशद्दृष्टविशिष्टसारं वीरं विरूपाक्षमनीकमध्ये ॥ ५२ ॥
सर्वत्र सर्वायुधपाणयस्ते तस्थुस्तथा रावणमूलयोधाः ।
भयादिवोड्डीय यथाऽऽशु भेजुर्विभीषणाशांमवसर्पकाकाः ॥ ५३ ॥
ततः स सैन्येन सडम्बरोऽन्तद्विषद्धलानामवलोक्यते स्म ।
मृत्योरपि त्रासकरः सलीलं सुवेलमारुह्य रघूहेन ॥ ५४ ॥
अवातरद्धीरमथाद्विशृङ्गाद्भलव्यवस्थानमरेः प्रशंसन् ।
ददौ दृशं चात्मचमूपतीन्द्रान् प्रति प्रतिव्यूहविधानहेतोः ॥ ५५ ॥
प्राच्यां प्रहस्ताभिमुखं न्ययुक्त नीलं नलादिप्लवगेन्द्र मुख्यम् ।
भेतु महापार्श्वमहोदरौ च स वालिपुत्रं दिशि दक्षिणस्याम् ॥ ५६ ॥
सामीरणि रावाणसंमुखीनं विधाय विश्वासमस वियाय ।
तमात्मनैवावरजद्वितीयः पतिं प्रतीयैष निशाचराणाम् ॥ ५७ ॥
विभीषणर्क्षेशवलीमुखेन्द्राननीकिनीनां निदधौ स मध्ये ।
युद्धाय सञ्जातरयान्निध्य क्षणं पुरोगानिति चादिदेश ॥ ५८ ॥
बलानि विक्रान्तिरसोऽयमास्तामपश्चिमेनाशु पुनर्नयेन ।
विचिन्त्यतां विद्विषि कार्यसिद्धिराक्रान्तसंसत्सयोऽयमेव ॥ ५९ ॥
 
१. BD नगर Cभुवन २. C छुर्विभीषणश्याम । ३. A पसर्थ्य । ४. D रेण ५. C नून ६. C यातुं
D तन्त्र ७. BCD सौम । ८. A सन्धेःस ।