This page has not been fully proofread.

सप्तविंशः सर्गः ।
 
संरम्भमृहे निभृतं निकुम्भः कुम्भः क्षयाम्भोधरवज्जगर्ज ।
 
कालः कपीनां कलहाल्लैलज्जे ममज्ज मन्देऽपि कलौ कपाली ॥ २४ ॥
 
जिह्वोष्ठभेद्येषु भटाः कपीनां कपित्थमात्रेषु शिरस्सु कोऽर्थः ।
अस्माभिरत्रेति हसन्नवादीदंष्ट्रायुधः संसदि वज्रदंष्ट्रः ॥ २५ ॥
निश्वासवाताः प्रसरन्त्वसङ्ग किमुद्यतैः शस्त्रशतैः शितैर्नः ।
आसन्नजन्यः प्लवगेषु गर्वादिति स्मितं व्याकृत वज्रमौलिः ॥ २६ ॥
 
ब्रह्मास्त्रकुल्यामिव तातपादैर्निपीय मुक्तामयमुत्पिबामि ।
तां रामसेनामिति कौम्भकर्णिरुद्धघोरघणो जगाद ॥ २७ ॥
मारीचपुत्राः सह् ताटकेयैर्वैरान्तमा जग्मुरिवोल्लसन्तः ।
चिराह्यरंसीदिव शूर्पणख्याः स वक्तूवैरूप्यकृतो विषादः ॥ २८ ॥
द्रुतं ममार्ज त्रिशिराः शरौघान् मर्मप्रहाराय सकामकारः ।
रामे स जातप्रतिघः पुरैव वधाज्जनस्थानजुषः सनाम्नः ॥ २९ ॥
बबन्ध बन्धुत्वमपास्य दूरं विभीषणयातिबल: पिपासाम् ।
जगाम संग्रागमुखे नृसंख्यां निशम्य नैराश्यमिवातिकायः ॥ ३० ॥
 
विस्तीर्णपक्षो गगनं ततान श्येनः समागत्य कुतोऽप्यकस्मात् ।
लघ्वेवँ लघ्वीमिव रामसेनां तामुद्धरिष्यन्नखराङ्कुशाग्रैः ॥ ३१ ॥
 
असंभवर्द्दिक्षु जगहुभुक्षोराहूतसर्वानुगमण्डलस्य ।
क्षपाचराणामपि कर्णशूलं गृधंस्य कोलाहलमाततान ॥ ३२ ॥
 
कृत्स्नैव सोचैरथ पूरपूरि धूत्कारकृत्कारपुरोगमाभिः ।
विस्रम्भहन्तव्य रसोद्धुराभिर्मित्रघ्नसुतघ्नपताकिनीभिः ॥ ३३ ॥
इत्यादयो राक्षसयोधवर्याः पर्यायसंहारितसिद्धसङ्घाः ।
साहायकं भेजुरतीतसंख्याः प्रपन्न संख्यस्य जगत्त्रयारेः ॥ ३४ ॥
 
ततः स्वहस्तोपहिताभिरुञ्चैरानर्च दूर्बोदभिरर्हणींभिः ।
यथोत्तरं स प्रभुरस्रपाणामुपेयुषः संसदि राक्षसेन्द्रान् ॥ ३५ ॥
 
२३७
 
१. BD कोलःकपीन कलयन् । २. D भोज्ये । ३. A वि । ४. A हरन्त्य । ५. AC हृतकेतु ।
न्दि । ९. A गुध । १०. A वकू C बस्कार D ध्वाक्षा
 
६. BCD त्पू ७. ADब्धेव लठ्या । ८.
रस्कार । ११, A चर्चा १२. BCD रचना ।