This page has not been fully proofread.

२२६
 
समुद्रलइनो नाम
 
षडिंशः सर्गः ॥
 
अथ वासरान्तविधिमम्बुनिधौ विततान दाशरथिरेकमनाः ।
चरमं प्लवङ्गपातीमित्यवदद्विनयानंतं वियति तारकते ॥ १ ॥
विधिवद्विधिः प्लवगराज ततः कृतमाह्निकं प्रियसखाः सुखिनः ।
इत आस्यतामुद्धिरस्यँति नः कृपणोऽतिथीनिव समीपजुषः ॥ २ ॥
 
अयमुञ्चलत्युपतेरुदयान्मम दूरमाधिरिव नीरनिधिः ।
अनयोर्जयाय समवैहि सरसहस्तवाहमुपदेष्टुमपि ॥ ३ ॥
मितमित्युदीर्य विरराम विभुर्विमनाः ससाद पुलिने र्शुचिनि ।
नुनुंदुस्तदङ्ग कमनङ्गशराः शशिनीव चुम्बितनिशे निशिताः ॥ ४ ॥
विससर्ज धैर्यमनिवार्यमनोभवरोषरोपितमहार्तिरयः ।
 
न जुगूह लक्ष्मण इव प्लवगेष्वपि तत्क्षणं रघुपतिः किमपि ॥ ५ ॥
अयमस्मि देव तव तल्पगृहं निगृहाण रावणमुपैहि पुनः ।
मुखमुद्धभार शशिबिम्बनिभादिति वक्तुकाम इव तं जलधिः ॥ ६ ॥
पिदधे महीमभिजगाम दिशः प्रसरैरपां गिरितटीरहरत् ।
परिचुम्बति स्म चिरमूर्म्यधरैर्दिवमर्पितेन्दुसुर्मुखीमुदाधिः ॥ ७ ॥
प्रससार शुक्ति पुटपङ्किपुरस्सरमम्बु कम्बुकुलसंवालतम् ।
विससार वालधिभिरार्द्रसर्झटिति प्लवङ्गमकुलं परितः ॥ ८ ॥
नवकौमुदीरभसवेगवशादवहत्तथाऽम्बुनिधिरुत्कलिकाः ।
कलुपैर्मुखैः प्रतिययुः सरितः प्रभवस्थलीस्त्वरितमेव यथा ॥ ९ ॥
सरितो यतीरनुबबन्ध रसन् परिहासवानिव समुल्लसितः ।
व्यवृंतच्चिरेण परिगृह्य निजस्थितिभेदभीत इव सिन्धुपतिः ॥ १० ॥
 
सुबृहद्यशोमृतरसेन तटप्रतिशायिनि प्लवगदेवसभे ।
स्वयमर्पितात्मवपुषा मथनं शशिमन्दरेण जलैधेर्विदधे ॥ ११ ॥
 
१. A ग । २. D न ३. A रा ४. BCD न्नुइयतेनु । ५. BCD खे सहसा सहो । ६. A विमले
 
७. A तुतु ८. तोडुप C तैन्दव ९. BUD रुद्धगतै or राशुगतै १०. BCD अपिब ११. C धि ।