This page has not been fully proofread.

समुद्रसन्दर्शनो नाम
 
दातुं' शशाक वनवासवनस्थलीषु नाहर्तुमाशु नयनेन्द्रियमिन्द्रपौत्रः ।
रामप्रयोजनरसः स महान हासी द्यञ्चन्दनो मलयचन्दनकाननानि ॥ ३५ ॥
वेलाटैवीयवनिकाजनितान्तरस्य शुश्राव घोषमुदधेः शरभो गभीरम् ।
आरब्धनृत्तमिव तं लहरीभिरारादारुह्य सह्यमृषभः प्रसभं ददर्श ॥ ३६ ॥
अन्योन्यमुत्कलितकेलिरसाः कथाभिरज्ञा तलङ्गितविशङ्कटविन्ध्यपाः ॥
आशंसिताहवमनोरथमध्वनोऽन्तमीयुः क्रमानुदयर्कांन्तमुखाः कपीन्द्राः ॥ ३७ ॥
निन्युर्निविश्य कियतीमपि केऽपि वेलामेलासु गाढफलसौरभनिर्गमासु ।
केचिच्च पाकमुखरीकृतबीजकोशान् जातिद्रुमान् दुधुविरे कपयः कराभ्याम् ॥३८॥
केचित् क्षणार्धमभजन्त भुजङ्गवल्लीः केचिल्लवङ्गमुकुलॉनि शनैरचिन्वन् ।
केचिच्च धूलिपटलेन मिथ: सलीलमध्नन् घनेन घनसारवनस्थलीनाम् ॥ ३९ ॥
तेन क्रमाद्विकचकाञ्चनकेतकीकं नैकक्रमोन्नतनिरन्तरनारिकेलम् ।
रेमेऽवलोक्य रघुनाथपुरोगमानां पूगेन पूगवनशालि समुद्रकूलम् ॥ ४० ॥
 
ऊचुः पुरः प्रतिहतप्रसरास्तदानीमेतांवदेव बतैं तत्त्वमिदं महीति ।
आश्चर्यमापुरवलोक्य पुनः कपीन्द्रास्तामम्भसश्च नभसश्च महाविभूतिम् ॥ ४१ ॥
क्वाशाः क्व भूः क्व गगनं क्व वनं क्व शैलाः कीर्ण पुरः सलिलमेव किमुत्तरङ्गम् ।
किं नः क्षमं कथमनेन गतो हनुमानित्याकुलं कपिकुलं सहसा बभूव ॥ ४२ ॥
स्तोमः स रामचरणान्तजुषां कपीनामन्योन्यमद्भुतरसाकुलमीक्षमाणः ।
ऊर्मिप्रणुन्नमणिसंकुलकूलमध्यमै ध्यास्त शीकरकणाचितकेसरौघः ॥ ४३ ॥
लभ्या कथं जनकराजसुतेति लक्ष्मीर्वध्यः कथं स च दशाननकालकूटः ।
इत्युत्सुकाः सलिलराशितटे निषेदुस्ते वानराकृतिभृतस्त्रिदशप्रवीराः ॥ ४४ ॥
दूरावनम्रतटसंमुखशङ्खन्यूथः शङ्कनेन्मुखे भमकरावलिवीक्षिताशः ।
तेन प्लवङ्गपतिसैन्यमहाभरेण दोलायमान इव नौरैनिधिर्जुघूर्णे ॥ ४५ ॥
तानाकिरन् पृथगुदीरितजैत्रवेगानाशीःप्रदानसदृशँमैतिघातघोषाः ।
आचारलाजविसरैरिव शीकरौघैः वृद्धाः समुद्रलहरीवनितः कपीन्द्रान् ॥ ४६ ॥
 
१. BCD दत्तं । २. A जानुः । ३. A तटी । ४. BU त्य । ५. A कूटाः । ६. BCD क्रमानुदित-
कान्ति । ७ ABC महती । ८. BC कुसुमा । ९. B नन्दन यूथपा । १०. BD तव । ११. BCD ममन्धेर
१२, A तोय । १३. BC षा । १४. A स्वसहक् । १५. A ततयः ।