This page has not been fully proofread.

पञ्चविंशः सर्गः ।
 
चक्रुः स्वयं सहृदया हरयो विविक्तं धीरो वनान्तमरुदन्तिकमाजगाम ।
रामोऽवतीर्णविरहाधिरिवादरेण पृच्छन्नियाय हनुमन्तमुदन्तशेषम् ॥ २३ ॥
नात्यादरेण जगृहे फलमङ्घ्रिपाणामासेदिरेऽतिरभसान्न च पुष्पगन्धाः ।
सोऽध्वा न खेदमकरोत्कपियूथपानामध्यक्षरामचरितामृतनन्दितानाम् ॥ २४ ॥
छायाः फलानि कुसुमानि पलाशवन्ति झात्कारवन्ति गिरिनिर्झरिणीजलानि ।
संवेगिनेव सहसा दधिरेऽन्तिकेषु रामानुवृत्तिसुकृतेन हरीश्वराणाम् ॥ २५ ॥
तास्ताः पुरोगमृदिता मृगपक्षिजातीरुद्दिश्य दाशरथिना ददृशे सुषेणः ।
तावानथ प्लवगचक्रभरः स चक्रे वक्रं तृणाग्रमैपि नाध्वसु दक्षिणेषु ॥ २६ ॥
नेशुर्नितान्तसुभगा अपि चन्दनालीस्त्यक्त्वा वितीर्णैनिजवेष्टनमार्गचिह्नाः ।
पर्यायसंनिहितजैत्रमुखारवेभ्य: तेभ्यो भयान्मलयसानुषु पन्नगौघाः ॥ २७ ॥
मा भैष्ट तिष्ठत यथासुखमेष पश्चाद्देवो दयालुरुपगच्छति गायतोच्चैः ।
इत्यादरोन्नमितपाणितला वितेनुः विश्वासमश्ववदनासु वनौकसस्ते ॥ २८ ॥
ते मुक्तधैर्यनिगडा इव चूतषण्डेष्वाकर्ण्य कोकिलरवं हरयो ववल्गुः ।
रामोऽभवन्निपुणलक्ष्मणलक्षितातिः तं दक्षिणानिलगुरुं गिरिमीक्षमाणः ॥ २९ ॥
तासु स्थलीषु ललितासु लतासु तासु तासु प्रसन्नतरँवारिषु वाहिनीषु ।
सौमित्रिसंभ्रमनिवेदितवेदनौथो रामः प्लवङ्ग पतिभिश्चकितैः परीये ॥ ३० ॥
निस्त्रांसनायकमर्यंः मलयापगानां रामानुगाः प्रेततमध्वरसादंपश्यन् ।
तं शुक्तिसंपुटशतैः पयसः प्रचारैमावर्ज्यमानमलसैः पुलिनोदरेषु ॥ ३१ ॥
तीरान्तिकेंष्वपसृताम्बुषु ताम्रपर्ण्यास्त : सस्मितं दहशिरे हरिवीरन्दैः ।
ज्योत्स्नौतिशीतविशदां मुहुरुत्पिबन्तो मुक्तारुचं मरिचखिन्नमुखाश्चकोराः ॥ ३२ ॥
केचिच्छसि मुरलोर्मिर वैरधुँन्वन् केऽप्यस्पृशन्नगनदीसलिलं सलीलम् ।
स्रोतस्सु केपि दृशमुत्सुकिनो वितेरुः तीरोपलाहतिविवर्तिषु वेत्रवत्याः ॥ ३३ ॥
रेमे रभः शिखरमृक्षवतोऽधिरुह्यं रम्भो विलोक्य मुमुदेऽम्बुधिकूलरम्भाः ।
तास्ताव दर्दुरनितम्बभ्रुवोऽवगाह्य गन्तुं गृहाय रभसो " रभसं मुमोच ॥ ३४ ॥
 
१७
 
२२१
 
१. C वि । २. A त्पयसांनब । ३, D चक्रं मृणालमपि । ४. A निविष्ट । ५. D वारि । ६. Aनु ।
७. D श्वा । ८. A लम् । ९. Aप । १० BCD क्शा । ११. CD का १२. BCD वीरान्तरे । १३.D
योस्ताति । A, ज्योत्स्नेति । १४. CD पित्र १५ CD चयैरधि । १६. BCD निरक्ष्यि । १७ B शरभो।
 
.