This page has not been fully proofread.

चतुर्विंशः सर्गः ।
 
नाचिन्तयत्परास्कन्दं मन्दधीः परिखासु सः ।
लङ्घिताम्बुनिधेस्तस्य कपेर्विस्मृतवानिव ॥ १३१ ॥
ददर्श दुर्निमित्तानि दुःस्वमानन्वभूद्धहून् ।
आरेभे न प्रतीकारं दर्पदोषाद्दशाननः ॥ १३२ ॥
वक्ष्यन्ति माममर्यादमनार्यं वो मनीषिणः ।
आरब्धरावणवधं साधुकारिणमेव वा ॥ १३३ ॥
 
त्यजामि वा देहमिमं तपस्तीव्रं चरामि वा ।
कं पृच्छामि क्व गच्छामि गहने कृत्यसङ्कटे ॥ १३४ ॥
किमार्य धनदं यामि किं तिष्ठे परमेष्ठिने ।
मानयामि किमादेशं पुलस्त्यस्य पितुः पितुः ॥ १३५ ॥
ज्येष्ठमासन्नसंग्रामं गतो मुक्त्वा विभीषणः ।
इतीदमयशो दीप्तं को मे निर्वापयिष्यति ॥ १३६ ॥
न मां ई॑क्ष्यति सौमित्रिर्ज्येष्ठ भ्रातृवधोद्यतम् ।
सुग्रीवस्त्यक्ष्यति ब्रीडामनुरूपसमागमे ॥ १३७ ॥
भिन्नसौदर्यमर्यादे मय्युक्तंभ्रातृमर्मणि ।
रामो दाक्षिण्यनिभृतः किञ्चित्ते न गदिष्यति ॥ १३८ ॥
धिङ्मामराक्षसमिव त्यजाम्यद्यापि तं न यत् ।
एकासृग्गन्धसंस्कारं दारुणे दशकन्धरे ॥ १३९ ॥
 
इति द्वापरमापन्नस्तां निशामत्यवाहयत् ।
वेलाङ्के विलुठन्खेलद्बालशङ्खे विभीषणः ॥ १४० ॥
निश्चिकाय निशाशेषे सौमनस्यमुपेयिवान् ।
एकाग्रजजिघांसायामग्रजान्तरसंगतिम् ॥ १४१ ॥
 
सर्ग प्रहर्तुमकरोद्दोषराशौ दशानने ।
व्याधावनैकान्तिकतां गतः सोदरतागुणः ॥ १४२ ॥
 
२१७
 
१. BC तस्तु । २. BC यतं । ३. BCD नि । ४. BC । ५. BCD दमप्युक्ते । ६. C क्तत्व-
संस्कारो । D ग्वधसंसारो । B गुक्ष । ७. BC णो ।
 
२८