This page has not been fully proofread.

चतुर्विंशः सर्गः ।
 
विसदृक् वीक्षमाणायाः क्व नुं मे हृदि सौष्ठवम् ।
धुतौ यत्तव धर्मार्थी कामेनाद्य कनीयसा ॥ १०७ ॥
प्रवेशितस्त्वयाऽऽत्माऽयं यदैवानर्थसंकटे ।
तदैवान्तः पुरमिदं तव स्वीकृतमाधिना ॥ १०८ ॥
बर्ते त्राणं न पश्यामस्त्वत्प्रतापे हतेऽरिणा ।
शफर्य इव सूर्येण पीते पल्वलवारिणि ॥ १०९ ॥
हतोऽक्षः कपिमात्रेण गतः शत्रुं विभीषणः ।
न पश्यामि पुरः स्वन्तं कृतान्तो बलवानिव ॥ ११० ॥
प्रमाणीक्रियतां कालोऽवधिस्तस्य विचिन्त्यताम् ।
जयस्तवाद्यश्रद्धेयो हैहयारिजयोद्धुरे ॥ १११ ॥
अर्धे पुंसः पुराणस्य देवौ हरिहरावुभौ ।
एकं तत्र प्रपन्नस्य प्रद्वेषः कस्तवापरे ॥ ११२ ॥
यो हरिः स हरो देवः यो हरः स पितामहः ।
नामत्रयविभिन्नेयमेकैव त्रिदशत्रयी ॥ ११३ ॥
 
य एतां वेत्ति स बुधो यो नमस्यति सोऽनघः ।
योऽभ्यस्यति स तत्रैव लीयते लीनविक्रियः ॥ ११४ ॥
 
सैद्धान्तिक समाजेषु प्रत्यक्तत्वानि पश्यतः ।
शुश्रूषमाणया देव त्वत्त एव श्रुतं मया ॥ ११५ ॥
 
कुरु प्रसादं प्रह्लाऽस्मि विहलाऽस्मि कुलापदि ।
रजो विधूय सत्त्वस्थः पाहि पौलस्त्य बन्धुताम् ॥ ११६ ॥
 
न कामेषु निरुद्धोगस नोपरुद्धोग सङ्कटे ।
मया न धर्मात् कृष्टोऽसि कारणेनार्थकामयोः ॥ ११७ ॥
 
क्षन्तुमर्हास जीवेश मयेत्युद्दामयेव यत् ।
कुलस्याद्य निमित्तेन श्रावितासि कटून्यपि ॥ ११८ ॥
 
२१५
 
१. A ग्रहं । २ A क्षोणं । ३. Aधृ । ४. A तव । ५. BCD मित्व । ६. BD बलिस्तस्मिन् :
 
C वालिः ७. A द्य । ८. D अर्धविंशः । ९. BCD ध्वनु ।