This page has not been fully proofread.

चतुर्विंशः सर्गः ।
 
महतां निर्विषादेषु हृदयेषु मुदः पदम् ।
येनास्मिन्नपि ते बन्धुकदने मदनोत्सवः ॥ ८३ ॥
कुमारमक्षमद्यापि स्मरन्त्याः कपिना हतम् ।
न मे निर्यान्ति मनसि स्त्रीभावसुलभाः शुचः ॥ ८४ ॥
तेषां मन्त्रिकुमाराणां निधनादधुनाऽपि मे ।
यतस्ततः प्रचलिताद्भयं हृदयमीक्षते ॥ ८५ ॥
अन्तर्न केवलमयं जनस्ते परितप्यते ।
विभीषणस्य विरहाँद्धहिरप्याधयस्तताः ॥ ८६ ॥
 
मे
 
आशंसितस्वप्रणय चरणान्तमुपेयुषी ।
विज्ञापयामि किंचित्त्वां यदि नाथ ने कुप्यसि ॥ ८७ ॥
 
कषन्नपि कनीयस्त्वान्मर्षणीयो विभीषणः ।
 
किं निरस्तो रिपुरिव प्रमादः सुमहानयम् ॥ ८८ ॥
मनस्वी मुञ्चति प्राणान् मर्मज्ञोऽरिमुपैति वा ।
स निक्रियामनुचितामकस्माल्लम्भितस्त्वया ॥ ८९ ॥
क्षुद्रभावात्तदन्तोऽपि प्राप्तेन श्रियमुत्तमाम् ।
संवर्धनीयाः सततं कुल्या: कल्याणमिच्छता ॥ ९० ॥
 
सोऽनघश्चेदुपरतः कुलमस्तमिदं तदा ।
प्रविष्टश्चेद्रिषु दत्तो विजयाय जलाञ्जलिः ॥ ९१ ॥
आधौ परोत्थेऽस्ति गातेर्न गतिर्बन्धुसंभवे ।
साध्यः काष्ठोद्भवो वह्निरसाध्यः सलिलेन्धनः ॥ ९२ ॥
 
तद्रवीमि गृहीताभिस्तमुपानय मन्त्रिभिः ।
विलम्बमानो वेलायामस्तीति कथितं जनैः ॥ ९३ ॥
 
याचे त्वां न महाराज रामपत्न्याः समर्पणम् ।
 
क्षिपे र्न प्राणसन्देहे शान्तिस्तेऽस्तुं महौजसः ॥ ९४ ॥
 
१. Aन विषा । B निर्विवा । २. A ताम्यति । ३. A हृदया ४. BC यात् ५. BD नाथत्वां किञ्चि
 
यदि । ६. C दत्तो । ७. BCD द्दिषं । ८. A कृपण: C क्षिपनः । ९, A । सन्धिस्तव ।