This page has not been fully proofread.

चतुर्विंशः सर्गः ।
 
स्वसोरं निष्फलं मन्ये साचेदनुपमा न मे ।
स्वसारं त्रिजटां वन्दे यदि तां घटयिष्यति ॥ ५९ ॥
ते रम्भायाः क्व दृकूपत्रे ते मेनायाः क्व दोर्लते ।
मदालसायाः क्व च ते निमुखे कुचकुङ्मले ॥ ६० ॥
क्वास्यचन्द्रैः स हेमायाः क्व रत्नायाः स्मितं च तत् ।
मुजस्थलायाः क्व च सा गतिः श्रोणीभरालसा ॥ ६१ ॥
उत्कैलायाः क्व लालित्यं मेखलायाः क्ष तन्महः ।
क्व च ताः पत्रलेखायाः प्रतिगात्रविभक्तयः ॥ ६२ ॥
क्व तेऽन्तरेण संस्कारमूर्मिलाया वैचोर्मयः ।
सा श्रीरघरमुद्रायाः क्व चन्द्रायाः स्मितं विना ॥ ६३ ॥
कुण्डलायाः क्व तौ गण्डौ चित्रायाश्चिबुकं क्व तत् ।
 
क्व च सा कुचशालिन्या मालिन्याः कण्ठकन्दली ॥ ६४ ॥
 
क्व भानुमत्याः स्फुरितं मुखस्यातिभयेऽपि तत् ।
अश्रुमोक्षेऽपि सा लक्ष्मीर्मेघवत्याः क्व पक्ष्मणाम् ॥ ६५ ॥
 
क्व स गम्भीर
विशदो बुहुदाया वचःक्रमः ।
क्व स शोषेऽपि धीरायाः परभागपरिग्रहः ॥ ६६ ॥
 
तन्नैसर्गिकमङ्गेषु मुकुलायाः क्व सौरभम् ।
तन्व्यास्तस्या लताख्यायाः क्व ते लावण्यपलवाः ॥ ६७ ॥
 
सा रोमावलिरुर्वश्याः क्व मध्ये वलिभाङ्गिनि ।
सा तिलोत्तमिकायाश्च क्व रुचिर्मेखलापदे ॥ ६८ ॥
उत्कर्षस्त्वयि रूपस्य समाप्तः सर्वसुन्दरि ।
 
माय वीर्यस्य विश्रान्तं तारतम्यं तनूदरि ॥ ६९ ॥
 
त्वया जिता युवतयो मया योधाः परश्शताः ।
 
अस्तु नौ सदृशोर्द्वन्द्वमस्त्ववाच्यश्चिरांद्विधिः ॥ ७० ॥
 
२११
 
१. BCD गालं । २, BC वन्धः । ३. BC तत्क। ४. BD भूत ५ D क्कानना । ६. क्व । ७. BC
 
भिन । ८. B शंद्वंद्वमस्तवाच्यचिराद्विधेः ।