This page has not been fully proofread.

२१०
 
मन्दोदरीसमुपदेशो नाम
 
इमाः किं विरतामोदाः सीदद्भिः करपल्लवैः ।
स्फुटीकुर्वन्ति निर्वेदं निर्वसन्ता लता इव ॥ ४७ ॥
किं न कुर्वन्ति मां वीक्ष्य व्रीडावत्यः स्मितव्ययम् ।
आमृष्टाः किं नु धृष्टाभिर्मदभ्यागमचाटवः ॥ ४८ ॥
किं प्रसुप्ता: परीहासा: विलासाः किमुदासते ।
वीणावेणुमृदङ्गानां किमिदं मौनमायतम् ॥ ४९ ॥
किं न प्रपञ्चो लीलायाः किं च्युतं किलिकिंचितम् ।
किं ममाद्य वराङ्गीणां वीतौ विच्छित्तिविभ्रमौ ॥ ५० ॥
लङ्कादाहरुगद्यापि किमासामसमापिनी ।
तनोति वा मन्युलवं विभीषणविवासना ॥ ५१ ॥
अमङ्गलं प्रतिहतं मोदध्वमसुराङ्गनाः ।
स्थिते गते वा कृपणे कोऽनुबन्धो विभीषणे ॥ ५२ ॥
 
तां तापसीं चिन्तयता कान्तास्तां: कोपिता मया ।
मानग्रन्थेः श्लथीभावादिदानीमनुशेरैते ॥ ५३ ॥
एकैकशोऽनुनेष्यामि कामी कामवतीरिमाः ।
समं वा समसंवेगाः सौरभेयीरिवर्षभः ॥ ५४ ॥
 
ब्याकृतानेकभङ्गीनामङ्गनानां दशाननः ।
मुखानि पातुं जानाति सरितां च सरित्पतिः ॥ ५५ ॥
मूढे मानुषि वैदेहि त्वयाऽऽत्मा वञ्चितः परम् ।
आभित्र्त्वदहमाच्छिन्नः संप्राप्स्यसि पुनर्न माम् ॥ ५६ ॥
 
नूनं समनुरक्ताऽपि मृत्युं पत्युरपेक्षसे ।
त्वदिच्छामनुवत्र्श्यामि प्रसृताक्षि प्रसीद मे ॥ ५७ ॥
 
सीते सत्यमिमाः संप्रत्यप्रिया इव मे हृदि ।
शेपे तुभ्यं विशालाक्ष दाक्षिण्यादिद मांगतः ॥ ५८ ॥
 
१. BCD प्रमोदध्वं वरा । २. A स्वित् । ३. A शोच । ४. BCD ङ्गा । ५. C सि । ६. Dरछे ।
 
७A ममा । ८. BC भर्तुस्समी । ९. AC दह ।