This page has been fully proofread once and needs a second look.

गच्छतस्तुरगीं गीतः को दोषस्तेजसां निधेः ।
दत्तस्य जीव[^१]दारेषु ज्ञ[^२]स्य राज्ञश्च का क्षतिः ॥ ३५ ॥
 
अनैश्वर्यमिदं प्राहुर्यदिच्छा न समाप्यते ।
ऐश्वर्येणापि किं तेन येनाव[^३]द्यं न लुप्यते ॥ ३६ ॥
 
ऐश्वर्यं गुरु सर्वस्मादार्यास्तत्केन पात्यते ।
अपातकमतः सर्वमीश्वराणां विचेष्टितम् || ३७ ॥
 
दुर्वारदुर्गतेरेव प्राणा[^४]शङ्का पदे पदे ।
पुंसः प्राप्तोत्तमगतेर्यत्र तत्रोदयः परम् ॥ ३८ ॥
 
जानन्तोऽपि जगत्यस्मिन्दुरितस्य दुरन्तताम् ।
ईशत्वबलमालम्ब्य विहरा[^५]मो यथासुखम् ॥ ३९ ॥
 
वित्रब्धमधिकाराणामवेक्षध्वं कृताकृतम् ।
प्रवर्तयामो वयमप्यनङ्गमहमङ्गलम् ॥ ४० ॥
 
ततः शुद्धान्तमविशद्विषण्णोत्तमनायिकम् ।
सरः सायमिव म्लानपद्मिनीकं महागजः ॥ ४१ ॥
 
निश्वसन्ति किमत्युष्णमेताः पातालयोषितः ।
वहन्ति विधुराणीव किमङ्गानि सुराङ्गनाः ॥ ४२ ॥
 
इतश्च मुनिकन्यानामुद्विग्नमिव किं मनः ।
मानुष्यश्च चिरानीता: चकिता इव किं पुनः ॥ ४३ ॥
 
किं न गायन्ति किन्नर्यो नृत्यन्त्यप्सरसो न किम् ।
किं नाक्षिपन्ति सर्वास्तान् विलासानसुरस्त्रियः ॥ ४४ ॥
 
खण्डिता इव खिद्यन्ते स्वेदाङ्कितमुखेन्दवः ।
यातुधान्यः किमसहाः सह गुह्यकजामिभिः ॥ ४५ ॥
 
उपनामितमालीभिरिमाः किं मे मृगीदृशः ।
न वीक्षन्तेऽपि नेपथ्यमपथ्यमिव सव्यथाः ॥ ४६ ॥
 
[^१.] BC रतस्य निजदारे ।
[^२.] BC क ।
[^३.] ड् नवे |
[^४.] BCD जाताशङ्का ।
[^५.] A द्धिरामो ।