This page has not been fully proofread.

२०६
 
मन्दोदरीसमुपदेशो नाम
 
अथ चतुर्विंशः सर्गः
 
20000000000
 
एक: स पालतिलकश्चिरमस्तु सम्राट् कोटिव्ययो न गणितः प्रतिपाठकालम् ।
येनास्य रामचरितस्य समं सदस्यैरेकैक सूक्तिपरिभावनगद्गदेन ॥
 
विभीषणपरित्यक्तं तत्पुरं तत्यजे बुधैः ।
शरीरमिव निर्जीवमिन्द्रियैश्चक्षुरादिभिः ॥ १ ॥
ज्वलत्सु मणिदीपेषु पुष्पेषु विकसत्स्वपि ।
अनालोकमनामोदम भूल्लङ्कनपुरं तदा ॥ २ ॥
अग्निभ्य इव दीप्तेभ्यः फणिभ्य इव सर्वतः ।
ययुस्तदानीमपदे शङ्कगं लङ्कननिवासिनः ॥ ३ ॥
उच्छेद्याः क्वाद्य सन्देहा: ख्याप्य : काय श्रुतश्रमः ।
मोदितव्यं क्व गत्वाऽद्य मोक्तव्याः क्वाद्य मन्यवः ॥ ४ ॥
 
द्रक्ष्यन्ति कुपितं देवाः केन द्वारेण रावणम् ।
वारयिष्यति विप्राणां विप्रकारशतानि कः ॥५॥
 
विभीषणगुणाकृष्टान् कोविदान्को बताधुना ।
लम्भयिष्यति विस्रम्भमदम्भैः सू॒नृतामृतैः ॥ ६
 
अद्य रक्षःपुरी लङ्का रावणो रावणोऽद्य सः ।
आधारा: सर्वदोषाणामद्य दोषाचरा वयम् । ७ ॥
लङ्के नगरि दग्धाऽसि पुनर्दीर्घेण वह्निना ।
स निर्वाणकरो दूरं गतस्तातविभीषणः ॥ ८ ॥
हा निर्मुदो बन्धुगणान् हा गुणानपरिग्रहान् ।
हा वञ्चितं राजकुलं हा पुरीं मुषितामिमाम् ॥ ९ ॥
अहो बत महाश्वर्यं यदस्मद्दुरितानिलैः ।
धुतो विभीषणव्रीहिर्न रावणकडङ्गरः ॥ १० ॥
 
१. CD omit this sloka २, A वंकरणैश्च । ३ BCD एकसवें । ४. BCD असजनोद्भवाः सद्भिः ।
 
५. BC कष्टम् ।