This page has not been fully proofread.

२०४
 
विभीषणविवासनो नाम
 
क्वायोध्यको दाशरथिः स रामः क्वारण्यकास्ते कपयः क्व लङ्का ।
दाहः क्व चायं भवितव्यतायाः सृष्टिस्तवेयं कियती न जाने ॥ ७२ ॥
किं सीतया गच्छतु सा तमेव स त्वय्युपैतु प्रियतामिदानीम् ।
लङ्केयमानन्दतु वीतशङ्कग कङ्कालकीर्णो किमिमां करोषि ॥ ७३ ॥
हे यातुधानेश्वर नश्वराणि लङ्कनधिपत्यादिसुखान्यमूनि ।
आदत्स्व भक्तया तमनन्तमूर्तिं सौमित्रिमानन्दमनन्तमिच्छन् ॥ ७४ ॥
 
अस्मासु राजा विरलप्रसादस्त्वं वल्लभः शश्वदतः शमाय ।
जित्वाऽवलेपज्ज्वरवेगमाद्यं" मन्दोदरीनन्दन बोधयैनम् ॥ ७५ ॥
 

 
वाक्यं पितृव्यस्य यदि प्रमाणं रामं भजस्वौमिति मेघनाद ।
दूरं यशस्ते गतमास्स्व जोषं न भ्राजसे वत्स विकत्थमानः ॥ ७५ ॥
शूरः सुरूपो मतिमान्महेच्छस्त्वं तादृशश्चेत्तनयो जनन्याः ।
अन्यायशौण्डीर्यमपथ्यमेतदायुष्यमस्मन्मतमाद्रियस्व ॥ ७७ ॥
 

 
मोहात्पुरस्तादवर्धारितस्य सिद्धौषधस्येव महामयेषु ।
विज्ञाय पश्चाद्विहितस्य दोषः को नाम कृच्छ्रेषु नयामृतस्य ॥ ७८ ॥
आर्यस्य कस्मादपि नास्ति चेगीचर्येण किं राजसुता हृताऽसौ ।
अद्योपहारः क्रियतां तयैव स्वस्त्यस्तु नस्त्यक्तरूजे कुलाय ॥ ७९ ॥
दृष्टं भटाः स्थाम च धाम चोच्चैस्तस्यैकशाखामृगशावकस्य ।
शेतामसिस्तत्प्रवरप्लॅवङ्गसङ्घातसङ्ग्रामसहा न यूयम् ॥ ८० ॥
विश्रान्तवानद्य जयाधिकारः पक्वान्यसत्कर्मतरोः फलानि ।
पश्यामि पर्यायमनार्यशीला: शोकस्य वः सातिशयोत्तरस्य ॥ ८१ ॥
 
ध्वस्ता पुरीयं निहतस्तथाक्षः का रक्षसां संप्रति संपदाशा ।
सर्वादरान्मार्गत सङ्कटेऽस्मिन्ना पत्प्रतीकारविधि विधिज्ञाः ॥ ८२ ॥
 
एतावताऽपि प्रयतास्तमेव रामं यदि ध्यायत यातुधानाः ।
स्फीताः पुनर्नन्दथ चन्द्रगौरमागःक्षयादिक्षु यशः किरन्तः ॥ ८३ ॥
 
१, BCग्र । २. A र्य ३. A तिच ४. B C येथाः ५. D स तादृशस्तत्प्र । BC सतमिस्रा ।