This page has not been fully proofread.

विभीषणविवासनो नाम
 
स्तोकं वचः कर्म तवात्युदारं तौरं तवैकस्य यशः किमन्यत् ।
भद्राणि पाणौ दशकन्धरस्य स्कन्धे धुरीत्थं भवतोपनीते ॥ ४८ ॥
श्लाघापदानीति सरोमहर्षा हर्षप्रफुल्लस्य पितुः पुरस्तम् ।
 
ऊचुः पिशाचप्रमुखाः सखायः किंचिन्न तूचे स विभीषणेन ॥ ४९ ॥
निर्गन्तुमिच्छन्तमसूययेव तं पूर्वजन्मा रजनीचरेन्द्रः ।
 
वत्स क्व यासि त्वमपीप्सितं स्वं ब्रूहीति वीप्सारभसो रुरोध ॥ ५० ॥
किं सूनृतैः शक्रजितः शिशोर्मे मर्मस्वभिस्पृष्ट इवेक्ष्यसे त्वम् ।
किं पश्यसीमाननुमोदमानान् जिह्माननो मत्सरवानिवार्यान् ॥ ५१ ॥
 
इत्यागतस्य प्लवगस्य मृत्योरुत्ताम्यसीत्थं मनसा किमुच्चैः ।
जीवत्यसौ तुष्य वदन्ति केचिद्यातः स जित्वा जलधिं तदैव ॥ ५२ ॥
किं कुम्भकर्णानुज संनिकृष्टे रामेऽनुकम्पातिशयस्तवारौ।
भ्रातर्यस्यातिभरो मयीत्थं प्रत्यर्थिनिर्ग्रन्थनदीक्षिते च ॥ ५३ ॥
 
बन्धुद्विषः शत्रुवशंवदस्य कस्तेऽधुना चेतसि वर्ततेऽर्थः ।
इत्यादि चोल्लिङ्गितगूहभावं तं रोषगर्भवचनैरपृच्छत् ॥ ५४ ॥
निश्वस्य दीर्घ कुलमात्मनस्तत्कालोरगाघातमुदश्रु पश्यन् ।
तेनाग्रजस्य व्यसनानुबन्ध स्थैर्येण धैर्यादपनीयमानः ॥ ५५ ॥
 
रामाभिधानस्य हरेरधीयन्नैसर्गिकेणानघतागुणेन ।
सौदर्यदोषेण दशाननेऽपि शोकामन्तःकरणं दधानः ॥ ५६ ॥
 
राजन्निजेनैव गुणवजेन रक्षोगणस्याघवतः समाजे ।
चारुत्विषा चन्द्रकमण्डलेन केकीव काकोलकुलस्य मध्ये ॥ ५७ ॥
 
तस्यामतिक्षुद्रसभासरस्यामक्रूरदंष्ट्रावलिना मुखेन ।
 
जग्राह वीरः स विविच्य शुद्धां वाणीं मृणालीमिव राजहंसः ॥ ५८ ॥
 
कैवार्य संप्रत्यपराऽस्त्यपेक्षा जातं बुधानामिदमैकमत्यम् ।
 
• संवादिता नास्त्यबुधत्वँदोषादेकस्य मे तत्र न कापि हानिः ॥ ५९ ॥
 
१. BCD दू । २. CD त्वं । ३. BCD प्रोः ४. BCD र्णव । ५. BCD ढंगम्ये ६. A थायं
 
t
 
", BC नुबन्ध ।