This page has not been fully proofread.

२००
 
विभीषणविवासनो नाम
 
हे शक्रजिज्जीव वदन्त्यमात्याः किं पुत्र तातप्रणयोचितं ते ।
तस्यारुणहौरुणवेगमन्तः क्रोधानलं द्रागिति मेघनादः ॥ २४ ॥
पप्रच्छ वात्सल्य जडस्तमेव कर्तव्यमर्थ कपियानेपक्षे ।
जगौ स मूर्ध्ना विनयानतेन जानन्त्यमी तात भुजास्तवैव ॥ २५ ॥
निस्संशयं तात गतः प्लवङ्ग : संग्रामकाल: समुपस्थितोऽग्रे ।
संपादिनी सत्वरमाविरस्तु रक्षोभटश्रेणिषु घोषणा ते ॥ २६ ॥
 
शक्तस्य युद्धादपरो न पक्ष: शक्तिक्षये सन्धिमुपाश्रयन्ति ।
यानं प्रसुप्तद्विषति प्रशस्तमुत्थानवत्यासनमामनन्ति ॥ २७ ॥
अत्रैव शत्रुं तमभिप्रंतीच्छ पुच्छेषु निष्पीड्य तुद प्लवङ्गनन् ।
चिन्त्यः परं तात.स वीतशङ्कने लङ्कनपुरीधिक्कपिरेक एव ॥ २८ ॥
 
संनयतामाहितलक्षणानां रक्षोभटानां क्रियतां विवेकः ।
चारप्रयोगोऽग्र गतार्थ एव दूतात्प्रतीता ह्यरिशक्तिसंपत् ॥ २९ ॥
एतर्हि सायं यदि वा परेछुः दूतानुयोगप्रमुदः प्लवङ्गाः ।
रक्षोभटान्निर्भयमाह्वयेरन्नाक्रान्तलङ्क परिखान्तरालाः ॥ ३० ॥
इत्थं गते कः पर्णैबन्धकाल: कैलासकोलाहलकारिणस्ते ।
आकस्मिकः सन्ततसाहसस्य नीतिग्रॅहो भीतिमित्र ब्रवीति ॥ ३१ ॥
अत्रैव निष्कम्पमहस्स्वमीपु ते तात विख्यातविलोलभावाः ।
त्वद्यातुधानेषु पतन्तु लङ्कादीपेषु दिग्भ्यः कपिकीटपूगाः ॥ ३२ ॥
हे मन्त्रिणः किं नुतिरेव शत्रोर्निन्दैव नेतुश्च निजस्य नीतिः ।
मेरूपमं यन्मनुजं मनुध्वे रेणूपमं रावणमेकवीरम् ॥ ३३ ॥
वह्निः पलालेषु पविर्नगेषु नागेपु सिंहस्तपनस्तमस्सु ।
युष्मन्मते संप्रति नूनमूनस्तातश्च तेषु प्लवगाधमेषु ॥ ३४ ॥
आर्या न कार्यस्य गतिं विजानाम्येतत्तु जानामि जगत्रयेऽपि ।
 
तातस्य कृष्टासिलतस्य लूतातन्तूपमानि द्विषतां बलानि ॥ ३५ ॥
 
१ D णेदा २. B जात । CD जाति । ३. AD ति । ४. BCD शु ५. BCD नाम ।