This page has been fully proofread once and needs a second look.

ज्वालावलिक्षिप्तवपुःप्रकाण्डचण्डो न स प्रैक्ष्यत भीरुभिस्तैः ।
वल्गन्निवाग्रावनघः स दृष्टः कष्टान्मया कुड्यतिरोहितेन ॥ १२ ॥
 
भूतं ब्रुवाणस्य न दूषणं चेज्जीवत्यसौ तुष्यसि किं मुधैव ।
तस्यार्द्रपुच्छस्य पयःपृषद्भिर्निर्वापितेयं परितः प्रतोली ॥ १३ ॥
 
प्रत्येकमित्यप्रियतापराधान्न श्रद्धधे वाक्यमसौ हितानाम् ।
आभासनिर्णीतकपिप्रणाशैः प्रोत्साह्यमानः प्रखलै[१]स्तुतोष ॥ १४ ॥
 
दग्धः कपिः संनिहितोऽरिदौ[२]त्याज्जातेयमह्नाय पुनर्नवा पूः ।
पौलस्त्य विश्वस्तमिहाधुनाऽऽस्स्व स्वाधीनतां सापि तवैति सीता ॥ १५ ॥
 
रक्षन्तु नक्तन्दिवमासुवेलादर्वाञ्चि सिन्धोः सुभटास्तयनि ।
तिष्ठन्तु सह्यादिषु भूधरेषु पारेऽब्धि चाद्यप्रभृति स्पशास्ते ॥ १६ ॥
 
आरोप्यतां रावण सिंहिकायाः स्थानेऽधुना कापि निशाचरीषु ।
आदाय जीवं जलराशिमध्ये गच्छन्त्यविघ्नं गगनाध्वनीनाः ॥ १७ ॥
 
प्रस्थाप्यतां प्रत्ययितश्च कश्चित् प्रच्छन्नचारी नरयोः समीपम् ।
भेद: प्लवङ्गेषु च वालिगृह्येष्वारभ्यतां मित्रसुतोऽङ्गदस्ते ॥ १८ ॥
 
द्वार्युत्तरस्यामपरं नियुङ्क्ष्व क्रूरप्लवङ्गप्रतरक्षमं वा ।
तत्रैव चोर्ध्वं सुभटाः शतघ्रीरादाय तिष्ठन्त्ववधानवन्तः ॥ १९ ॥
 
कस्यास्ति शक्तिस्तव राजधानीमित्थं सुगुप्तां परितः प्रवेष्टुम् ।
यश्च प्रमादात्पतितः प्लवङ्गः सोऽङ्गारतां प्राप्य तदैव शान्तः ॥ २० ॥
 
रामः स देवासरगुह्यकेषु कोवा तपस्वी तव येन चिन्त्यः ।
अन्तर्बहिर्वा विहर प्रकामं कस्ते जगत्कम्पकरस्य कम्पः ॥ २१ ॥
 
इत्यादिकं राक्षसचारणानां चाटूदितं कर्णपथं निनाय ।
नीचैरनूचुः[३] सचिवास्तदै[४]व गर्भीकृतारिप्रणतिप्रकाराः ॥ २२ ॥
 
आह स्म तानाशयविद्दशास्यः साधूदितं काक[५]लिभिः कुलीनाः ।
स्वात्मासिलूनोद्गतमूर्धजा[६]ल: पौलस्त्य एष द्विषदास्यमेति ॥ २३ ॥
 
१. A सचिवै ।
२ BC तादिदै | D विदौत्य |
३. A नूरु | B थो चुः ।
४. A दे ।
५. B पि
६ CD मा |