This page has not been fully proofread.

लङ्कादाही नाम
 
विदह्यमानौ युगपत्तदानीं पतिप्रियौ स्वालयपावकेन ।
अनुव्रजन्त्या तनुजीविताभ्यामभव्यया भव्यमिव व्यराजि ॥ ७२ ॥
 
पुरः पतीनामसतीजनेन तदाऽऽत्मगेहापदि संपदूहे ।
उपागमेन प्रतिवेशियूनामदुष्टकण्ठग्रहणेन काऽपि ॥ ७३ ॥
अभीष्टयाऽन्यः सह जोषमः शिखानिकुञ्जदरमध्युवास ।
वधूं विदग्धामुपगूह्य गाढमथापरो मुर्मुरमध्यशेत ॥ ७४ ॥
विवेश बाल: शिखिनोऽन्तरालमरालकेशीमवलम्वमानः ।
विवेद विव्वोकवतीं विचुम्वन्युवा न विम्वाधरलग्नमैग्निम् ॥ ७५ ॥
तथा न भीतं कुलवालिकाभिर्विशृङ्खलाभ्योऽग्निशिखावलीभ्यः ।
यथा तदोत्पिञ्जलदुर्निवारैविडम्बनाभ्यो विटमण्डलीभ्यः ॥ ७६ ॥
जहार जीवेशहृदिं स्थितानां शिखी सुखौघप्रभवं न शैत्यम् ।
न चापि विप्रोषितभर्तृकाणां ततान तापान्तरमङ्गनानाम् ॥ ७७ ॥
ममावलम्बस्व करं वरोरु प्रसीदें जीवेश्वर निस्सराँग्रे ।
इति ब्रुवन्वेश्माने संप्रदीप्ते मिथोऽनुरागन्मिथुनं विपन्नम् ॥ ७८ ॥
द्रुतं द्रुतं दानवि धेहि पादौ महीयमर्चिःप्रतिविम्वतप्ता ।
तवापि किं खेचरि खे दमन्तः विशन्त्यमी निष्कुटवह्निकूटाः ॥ ७९ ॥
रुणत्सि किं मां कलहंसि मुग्धे मृताऽस्मि मातः स मृतोऽन्यपुष्टः ।
अयं विमुक्तोऽसि दिशन्त्वभीष्टीं गृहाण हारीत रुतं श्रुतं ते ॥ ८० ॥
कुमारि कीरं करयोः कुरुष्व त्वरस्व तन्वि स्तनभारधीरे ।
गताऽसि गन्धर्व मृताऽसि मार्न पारितो रक्षितुमेणशावः ॥ ८१ ॥
कुलालिकां मार्गति मत्तैहंसी विसारच्छेदमिदं किमर्चिः ।
दृशौ रुणद्धीव न पश्यसीदं निराकुले राजकुलं प्रदीप्तम् ॥ ८२ ॥
 
न वेझयहं धीमति कोऽभ्युपाय: प्रियंवदे जीवसि हा हताऽस्मि ।
विलिख्य भित्तावधुनैव गार्थीमियं विपन्नेव सखी न वति ॥ ८३ ॥
 
१. A प्रपेदे २ BDश Cश्म । ३. B C D म्बन्विचक्षणो न क्षणमग्निदाहम् । ४. A जात-
हास ५. D टाङ्ग । ६ C . त्वमेव । ७. BD read for this line-स्वमग्रतोनिस्सर कातराक्षि त्वमेव जीवे-
श्वर निखरा । ८. BCD रोधा । ९ A न्त्यमीष १० BC स्मिमन्येन । ११. BCD पुत्रि । १२, A
दिशा । १३. B C र्थम् । १४ A शारवा ।