This page has not been fully proofread.

१८४
 
रावणसल्लापो नाम
 
विषवली स्त्रीषु विषक्तभुजपादपः ।
दत्ताङ्किः शीलशमयोरिवो रत्नपीठयोः ॥ ६० ॥
क्रूरोदारमहाकल्पे सुभ्रातरि महोदरेरौं ।
भावमासञ्जयन् गाढं रूढो रागँ इवांहसि ॥ ६१ ॥
घनसर्वागमोद्गारदीप्तिपूत विकत्थनः ॥
अत्युदग्रतपस्सिद्धिरुद्धपापक्रियाफलः ॥ ६२ ॥
 
विकार इव शोभावान् प्रमाद इव सिद्धिमान् ।
प्रज्ञावानिव संमोहः कलहः सान्त्ववानिव ॥ ६३ ॥
 
संभोगवानिव व्याधिरुद्वेगो धृतिमानिव ।
अविवेक इव श्रीमानन्याय इव युक्तिमान् ॥ ६४ ॥
 
क्षेमवानिव दुष्कालः प्रलयो लोकवानिव ।
कीर्तिमानिव दुर्वादो निरयः स्वर्गवानिव ॥ ६५ ॥
रत्नाकल्पविशेषस्तैस्तैस्तैरङ्गैश्च भीषणः ।
 
अक्ष्णां निर्वार्णनिर्वेदावपर्यायं समर्पयन् ॥ ६६ ॥
स्वैरमाकृष्य नेत्राणि वक्त्रेभ्यंः सुरयोषिताम् ।
पर्यवस्थाप्य कष्टेन मनः सीतासमुत्सुकम् ॥ ६७ ॥
 
धैर्यवानिव संक्षोभं संनिरुध्य सभासदाम् ।
वक्तुमैच्छत्स्वयं रुष्टो रामदूतं दशाननः ॥ ६८ ॥ कुलकम्
 
प्रागेवपिदधुः कर्णौ कराभ्यां मुनयो निभात् ।
सती सुदुर्निवारं हि दुरुक्तश्रवणाद्भयम् ॥ ६९ ॥
विभीषणादयः सभ्याश्चिरमन्तश्चकाम्परे ।
सूक्तं समर्थयामासुर्न तस्य कटुभाषिणः ॥ ७० ॥
 
स्वैरं महस्तहस्ताग्रनिषेधनिभृताननाः ।
लिखिता इव तत्कालं तस्थुस्त्रिदिवचारणाः ॥ ७९ ॥
 
J
 
१. B नि । २. BD वार्धे । ३. Dस । A स्व । ४. A reads for this line विजृंभमाण-
निकटात्कुंभकर्णे कनीयसि । ५. BCD बाढ़ स्फुटो रोग इवागसि । ६. BCD मोहसर्वांगमाहारदीप्तपुत्र ।
७. A भु। ८, BqDद । ९. BC षु । १०. BCD व ११. BCD भी ।