This page has not been fully proofread.

before Rajasekhara'. Rajasekhara was a teacher of king Mahendrapála of
Kanauj and, therefore, must have flourished in the beginning of the
10th century. If Abhinanda is regarded, under the circumstances, as &
contemporary of Mahipala there will remain hardly any margin for his com-
position becoming famous so as to be classed with that of Valmiki, Kalidasa,
Bána and others. According to Soddhala, therefore, Abhinanda must have
flourished in the court of king Hāravarsa - Yuvaraja before the 13th century.
In this way it is possible to shorten the outer limit for the time of Abhinanda
as 900 A. D. Between 800 and 900 A. D., in the Pâla Dynasty of Bengal
there were only two kings famous for their literary activities and
renowned for their valour. These two are Dharmapála and his son
Devapâla, the two most famous and powerful kings of the Dynasty.
 
From the verses cited before, we find ample evidence of high esteem in
which king Dharmapala was held in the eyes of Abhinanda.
 
1.
 
.
 
xxi
 
आसीदसीमस्फुरितोरुधामा वाल्मीकिरग्रण्यतमो मुनीनाम् ।
 
.
 
*
 
.
 
वंशः कवीनामुदियाय तस्मान्मूर्ध्ना धृतो भूमिभृतां गणेन ।
 
*
 
.
 
यस्मिन्नभूदग्रभवः कवीनां व्यासो मुनिर्यस्य गुणैर्विजेतुः ।
 
.
 
*
 
कविर्गुणाढ्यः स च येन सृष्टा बृहत्कथा प्रीतिकरी जनानाम् ।
 
*
 
.
 
स कश्चिदालेख्यकरः कवित्वे प्रसिद्धनामा भुवि भर्तृमण्ठः ।
 
*
 
.
 
*
 

 
ख्यातः कृती सोऽपिच कालिदासः शुद्धा सुधास्वादुमती च यस्य ।
 

 
.
 
बाणः कवीनामिह चक्रवर्ती चकास्ति यस्योज्ज्वलवर्णशोभा ।
 
.
 
*
 
+
 
मान्यो जगत्यां भवभूतिरार्यः सारस्वते वर्त्मनि सार्थवाहः ।
 
.
 
सामन्तजन्माऽपि कवीश्वराणां महत्तमो वाक्पतिराजसूरिः ।
 

 
.
 
धन्यः स विद्वानभिनन्दनामा विसंभपातं वचसोऽधिदेव्याः
समर्पिता यस्य खलु स्वकीयकोशाधिकारेषु सुवर्णमुद्रा ॥
यायावरः प्राज्ञवरो गुणज्ञैराशंसितः सूरिसमाजवर्यैः pp. 153, 154
 
2. Vide Smith. Early History of India, P. 394.
3. श्रीधर्मपालकुलकैरवकाननेन्दू राजा etc. and also,
 
वन्द्यः सुतः स खलु रामपराक्रमस्य येनाद्य रामचरितार्पितसम्मदेन ।
सद्यः प्रसादभरदत्तमहाप्रतिष्ठे निष्ठापितः पिशुनवाक्प्रसरोऽभिनन्दे ॥
 
Ramacarita p.
 
72.