This page has not been fully proofread.

१६८
 
सीतारावण संवादो नाम
 
निस्संशयं विहितजैत्रवपुर्ग्रहेण तेनैव हेमहरिणेन हतावुभौ तौ ।
चेतः समर्थय विमुक्तसभाजनां त्वमात्मानमद्य सुभगे ननु विद्धि लब्धम् ॥८४॥
किं तेन मैथिाले करिष्यसि तापसेन मामेकवीरमरविन्द्रमुखि श्रयेथाः ।
दास्यामि वर्षमभिजित्य नृपानशेषान् पूज्याय भारतमहं जनकेश्वराय ॥ ८५ ॥
एतर्हि मामवनिपुत्रि भजैकनाथं रत्नाकरं शशधरप्रभवा नदीव ।
तस्मिन्न राजसि निरोजसि मत्यमात्रे मुक्तावली मृतशरीर इवावना ॥ ८६ ॥
म्लानाकृती मलिनचीरधरौ नरौ तौ नीराजनार्थमिव मे विहितौ विधात्रा ।
उक्तनैकरजनीचरोध प्राप्तवण्यमयदंप ॥ ८७ ॥
सार्धं मयाऽद्य. विहरेह गिरौ सुवेले वेलावनेऽथ मलयेऽथ यथाभिकामम् ।
देवद्रुमस्तत्र कबद्धजयावतंसस्त्वां देवरो नमतु मैथिलि कुम्भकर्णः ॥ ८८ ॥
तेनाथ नाथदुरुदाहरणातपेन सौम्याऽपि नाम परुषत्वमभिप्रपन्ना ।
जज्वाल तीक्ष्णविशदाः सहसोहिरन्ती वागर्चिषस्तपनकान्तशिलेव सीता ॥ ८९ ॥
आः पाप नित्रप निशाचर गच्छ दूरं वीरोऽसि चेत् किमकृथाः परदारचौर्यम् ।
तत्स्मर्यतां कृपणमुक्तमभूत्त्वया यत्संपातिपुत्रमुखगोचरतां गतेन ॥ ९० ॥
दग्धव्यमेतदचिरान्नगरं त्वदीयं त्वं च ध्रुवै निधनमेष्यसि सानुवन्धः ।
सीतेति मूँढमनसा भवताऽऽत्मनैव कृष्टाऽस्मि राक्षसकुलक्षयकालरात्रिः ॥ ९१ ॥
कारौकसि त्वमुषितश्चिरमेप यस्य निर्वापितो युधि स येन सहस्रबाहुः ।
तस्यापि रे पुरभिदाऽखिलमत्रवेदमध्यापितस्य विजयी मम जीवनाथः ॥ ९२ ॥
 
इत्यन्तरं प्रकटमेव कथं न वेत्सि यद्नंर्जसीत्थमबलाजनमध्यवर्ती ।
शिष्टाः खरादिषु न केचन किं ब्रवीमि येभ्यः शृणोषि पुनरायसुतस्य धैर्यम् ॥९३॥
त्वन्मूर्धभिः क्षुरमुखाशुगपातवेगच्छिन्नोद्गतैर पुनरुगतये पतद्भिः ।
 
इथ्थं
 
गताऽप्यवनिमीक्षितुमर्च्यमानामाशंसितार्यसुतबाहुबला वलामि ॥ ९४ ॥
 
१. AB भ्यो । २. AB तुबु । ३. A तौ । ४. D युक्तं । ५. BCD पदमलामयि प्रविष्टे । ६. BC
सुवेलशैले । ७. B C D E ताभिमूह । ८. A चेत्पु । ९, B योग १०. BC षि । ११. BC बलानि ।