This page has not been fully proofread.

सीतारावणसंवादो नाम
 
आलम्बत।सतटमुच्छ्रितमंङ्गनानां तासां तुतोष नतु चाटुभिरन्यचेताः ।
आगच्छ तापसि भवामि तवैष दासः किं गच्छसीति विकलो वियदालिलिङ्ग ।॥६०॥
पप्रच्छ पृष्टमपि गद्गदिकात्तकण्ठः शुश्राव नोक्तमपि शून्यमनाः स किश्चित् ।
सस्मार न स्मृतमपि क्षणमात्मकृत्यं कुत्राहमित्युपगतोऽपि न संविवेद ॥ ६१ ॥
पौष्पं कलापमनुदन्नवमप्युरस्तः स्रस्तं मृणालवलयं न विवेद हस्तात् ।
हारं निनिन्द हरिचन्दनवारिधौतं शीतद्रवस्य शशिनः किरणान् जहास ॥ ६२ ॥
चस्खाल नामसु ननाम न जातलज्जः सज्जो बभूव नच सांत्वयितुं कथंचित् ।
सेवागतासु निजकामवतीष्वकस्माद्दाक्षिण्यमात्रमपि रक्षितुमक्षमोऽभूत् ॥ ६३ ॥
आत्ताभिरामसरसप्रसत्रोपदाभिर्भेजेऽन्तिकात् प्रमढ़काननदेवताभिः ।
वेगोत्थिताभिरुपसृत्य निशाचरीभिः नेमे नराधिपसुतापरिरक्षिकाभिः ॥ ६४ ॥
चन्द्रातपानुभवगाढतराभिंताप: पापः पदानि कतिचित्कथमप्युपेत्य ।
अध्यास्त स त्रिजटयोपहृतां महार्हामासन्दिकामभिमुखं जनकात्मजायाः ॥ ६५ ॥
कम्पं नियम्य स जगत्रयकम्पकारी कारुण्यवानिव रघुद्हधर्मदारान् ।
व्यालोलरत्नवलयं सविलासमीपदुद्यम्य दोषमथ दक्षिणमित्युवाच ॥ ६६ ॥
जागर्षि जानकि विषीदसि किं विशेषादयापि ताम्यसि न तद्विजासि वाम्ये॑म् ।
धिग्दैवमेवमपि नाम वशंवदस्य विश्वप्रभोर्मम पुर : परिशोषमेषि ॥ ६७ ॥
 
उन्मीलयेक्षणयुगं त्यज कष्टशय्यां सां सरोजमुखि पृच्छति रावणस्त्वाम् ।
उत्तिष्ठ विश्वसिहि भावय मुञ्च शङ्कगं लङ्कगजनः सकल एष तले तवाद्य ॥ ६८ ॥
आमुञ्च काञ्चनवतीर्मणिरत्नभूषाश्चुम्बन्तु रावणमुखानि तवाङ्गमङ्गम् ।
एष प्रदीर्घसरलालकराजिरास्तां न्यस्तोचितप्रतिविधानकलः कपोलः ॥ ६९ ॥
 
एतन्मनाग्वलतु लोचनमञ्चतु भ्रूरासीदतु स्मितसखो मुखमुक्तिलेशः ।
अध्यापितं कठिनतां हृदयं त्वदीयमेकानुबन्धिं किमनेन कुचद्वयेन ॥ ७० ॥
किं सीदसीत्थमधिगच्छ. मनीषितानि नष्टँः स ते भृशमयोगदशाधिकारः ।
दुःखानि विस्मर दिशामुपदाः प्रतीच्छ प्राप्ताऽस्युदग्रसुखभागिनि भोगभूमिम् ॥७१॥
 
१. BC D मस्थितिर । २. BC D श्रुत्वा । ३. BCD करा । ४. A संभृतगाढ । ५. BC जाव्यं ।
 
६ A न्तमृद्वि । ७ A क्षिप्तः ।