This page has not been fully proofread.

एकोनविंशः सर्गः ।
 
आलम्ब्यतामिह स धैर्यतरुः प्रगाढं पौलस्त्वचण्डवचनानिलघूर्णितोऽपि ।
व्यावर्तते विकैलमुत्कलिकाकुलत्वात्तन्वी तवाङ्गलतिकेयमनङ्गलेखे ॥ २४ ॥
मञ्जुस्थले जयसि यासि मदालसे त्वमालि प्रसीद मुकुले कुशलं कुले नः ।
किं मञ्जुकेशि बदसीत्थमनर्गलेव मार्गन्ति रावणचराः पुंरकिंवदन्तीः ॥ २५ ॥
तेन प्रसुप्तसकलक्षणदाचरेषु कारागृहेषु हरिणा हरिसुन्दरीणाम् ।
अन्योन्यमन्युभरवेगविनोदनानि लीनेन दूरमितिं शुश्रुविरे वचसि ॥ २६ ॥
तासां तदैव शुचिमुनृतकृष्टचेताः काराविमोक्षविधये नै बुधः ससार ।
स्तोकावशेषितसमाप्तिमहोत्सवानामासीद्वशः कथमपि प्रभुदेशनानाम् ॥ २७ ॥
तस्मिन् समाहृतसुरासुरसिद्धसाध्य स्त्रीरत्नसारनिचिते नगरे स वीरः ।
सर्वत्र जातजनकेन्द्रसुताभिमानचिह्नेषु विस्मरणसाध्वसवानिवासीत् ॥ २८ ॥
प्रत्यङ्गणं प्रतिगृहं प्रतिवृक्षवाटि पर्यन्वियेष महिषीं जगदीश्वरस्य ।
कुत्रापि तत्रभवतीं न पुनर्ददर्श दर्शर्क्षपामुख इवेन्दुकलां कपीन्द्रः ॥ २९ ॥
सन्दर्भकल्पितममानुषहेतिगर्भमत्यद्भुतं तदथ पुष्पकमित्यपश्यत् ।
ईपल्लसद्धजदुकूलपटाञ्चलाग्रसंमृज्यमानशशिबिम्बतलं विमानम् ॥ ३० ॥
क्रीडाचलानुपवनानि सभाः सरांसि प्रेक्षागृहाणि सुरचैत्यचयान् प्रतोलीः ।
शुद्धान्तसंजवनमाजिखलानि तस्मिन्निच्छाविमानमधिरुह्य हरिश्चचार ॥ ३१ ॥
 
अल्पीयसीमकलयद्वरुणालयां तां नाकं निकृष्टमिव चेतासे निश्चिकाय ।
तं वीक्ष्य यक्षपतियानवरं हनूमानाकृष्टशोभमहिविष्टपमध्यमस्त ॥ ३२ ॥
 
मोघं विहृत्य स ततोऽवततार वीर: स्वैरं पपात परितश्च पुनः पुरीं ताम् ।
निर्वेदिनामपरिनिश्चितदेशकाल: सिध्यत्यलं न खलु दूरमनीषितोऽर्थः ॥ ३३ ॥
शाखापुराणि पुनरुक्तवराङ्गन्नौघसंबाधसौधशतरोपितसंशयानि ।
पर्यभ्रमद्वितथमेव विचक्षणोऽपि सिद्धेर्नबाधक भयस्तिमितोऽङ्कमेति ॥ ३४ ॥
 
भूयश्चचार चयचत्वरमन्दिरेषु रत्नौघमग्रहण कीर्ण मुदीक्षमाणः ।
साक्ष्येण राक्षसपतेर्विभ॑वस्य तेन तेपे स दीर्घमसमाप्तनियोगरुद्धः ॥ ३५ ॥
 
१. A जैतीवफ । २. A स । ३. BC D समुत्सुका ४. A यशः D डुरा ५. A यातोs६. D लोकः ।
 
७, D स्पृश्य 4. Aन्मकरा ९. BCD भ्य । १०. BCD क्षे । ११. A वाश्रि । BC वेन