This page has not been fully proofread.

एकोनविंशः सर्गः ।
 
अथैकोनविंशः सर्गः ॥
 
१६१
 
तं केलिचञ्चलविलासिजनं प्रदोषं नीत्वा सुवेलशिखरे प्लवगप्रवीरः ।
लङ्कनं शशाङ्ककर चुम्बितचन्द्रकान्तप्रासाद पृष्ठसलिलस्नपितां विवेश ॥ १ ॥
तत्राणिमादिगुणसंश्रयणादशब्दलब्धान्तरश्चिरमगार परम्परासु ।
साक्षाच्चकार चकितश्चषकोपधांनाः पौरी: प्रियौघपरिरम्भसुखप्रसुप्ताः ॥ २ ॥
तासु श्लथोत्तरवरांशुकपलवासु प्रत्येकमीक्षणयुगं निपुणं निपात्य ।
तत्याज तत्क्षणजमाधिमबीक्षणेन रामासु रामगृहिणीतनुलक्षणानाम् ॥ ३ ॥
तासां प्रकामतनुकान्तिजलाचितानामुद्भिन्नपीन जघनोरसिजस्थलानाम् ।
हेलाविलङ्घितमहाब्धिरपि प्लवङ्गः परं ययौ न स पुरन्ध्रशरन्नदीनाम् ॥ ४ ॥
भेजेऽर्धपीतमधुगर्भमसारपारीसंवाधपानवसुधामणिकुट्टिमेषु ।
रत्नप्रदीपशतनिर्मलदिक्षु रक्षःसामन्तसञ्जर्वनसद्मसु संनिधानम् ॥ ५ ॥
एकत्र मत्तशयितोत्कटयातुधानसंवाहनार्तमलकाधिपयामिजातम् ।
तत्रापरत्र व कठोरकशानिपातनिष्पन्द मिन्द्रपुरबन्दिजनं ददर्श ॥ ६ ॥
अन्यत्र चाभिनवमाल्यचितं चचार च्छिन्नापविद्धमणिदामलवानुकीर्णम् ।
रङ्गाङ्गणं मणिमृदङ्गमुखोपकण्ठनिद्राणपुण्यजनचारणचक्रवालम् ॥ ७ ॥
एकत्र पूर्वसुरवीरपरिग्रहाणामुग्रीवतां विधुतमृत्युभियां नुनाव ।
मिथ्याविषव्ययविलक्षमुखं हनूमानन्यत्र चाहिमहिषीनिवहं शुशोच ॥ ८ ॥
दृष्टिं निनिन्द नैमिताममितानुभावस्संविष्ट॑धृष्टमिथुनेषु निकेतनेषु ।
निर्वृत्तवारवनिताज नसीधुसन्नास्तत्रास्पृशन्निव चचार स चन्द्रशालाः ॥ ९ ॥
वीथीषु बेदिषु चयेषु चतुष्पथेषु रथ्यासु रत्नभवनेषु च वानरेन्द्रः ।
सुप्तं सुरासुरभिणाऽऽननपङ्कजेन स्त्रैणं तृणीकृतसुरस्य रिपोचिंकार्यं ॥ १० ॥
स क्वाप्यपश्यदसतीरसतां नियन्ता पर्यन्तकुञ्जभवनादभिनिष्पतन्तीः ।
क्वापि प्रसाधनकसौरभमूचितानां संचारशब्दमशृणोदभिसारिकाणाम् ॥ ११ ॥
 
१. BCD च स कम्पमानः । २. CEय । ३. BCD जामि E जाति । ४. BCD नि ।
५. B सर्वेषुह । D सव्येष्ट । ६. Dसू । ७. A वकार । ८. D कान्त ।
 
२१