This page has not been fully proofread.

अष्टादशः सर्गः ।
 
चिरं प्रदीप्योपरतार्कपावकं' निशाम्बुसंभिन्नतमोमषीचयम् ।
अलंचकाराम्बरकच्छेमग्रतः प्रकामशुभ्रा शशिकान्तिकन्दली ॥ २४ ॥
सितारुणैरिन्दुमहोभिरौदयैः पयोभिरच्छेरिव यावकाविलैः ।
सिषेच सोच्छ्छ्रासमुखी शतक्रतोदिंगन्धकाराञ्जनदिग्धमम्बरम् ॥ २५ ॥
मुखेन पूर्वाद्रिललाट विस्फुरद्विधुप्रभा चन्दनपडू भक्तिन ।
 
रराज सा रावणमाहकारिणी निशा वृषाभ्यासवतीव कन्यका ॥ २६ ॥
 
अथ प्रथीयस्युदये महीभृति क्षणादकस्मादपि दूरमुद्ययौ ।
तुषारभानुः परिपूर्णकामिनीमुखोपमावाप्तिमहामनोरथः ॥ २७ ॥
विधूदयेऽभ्रूद्दिवसाँगमभ्रमः प्रकाशवेगात् खगयोर्वियोगिनोः ।
न्यवर्ति नीहार निपातनामभिर्ज्वलद्भिर रङ्गार चयैस्तयोर सौ ॥ २८ ॥
 
त्रिनेत्रनेत्राग्निविदाहवेदनाविनोदहतोरिव सत्वरागतम् ।
दधानमन्तर्मदनं मृगच्छलाल्ललास पीयूषमयूखमण्डलम् ॥ २९ ॥
अराजदारुह्य दिवं दवीयसीं शशीति जीवः स मनोभुवः स्फुटम् ।
चकार यः शम्भुललाटलोचनक्रुधेव निर्वाणमशेषनेत्रगम् ॥ ३० ॥
रराज सा चन्द्रमयूखमालिनी निशेति कालस्य गतिर्निरत्यया ।
विशुद्धबोधाभरणा मनीषिणः क्रियेव दाहश्रमशान्तिशीतला ॥ ३१ ॥
 
सुभूषितां मूर्तिमिवोद्गतो गुणः श्रुतप्रदीप्तमिव संविदं शमः ।
विचित्रनक्षत्रविमानमालिनीमलंचकार क्षणदां क्षपार्करः ॥ ३२ ॥
 
१५५
 
मृणालकण्ठीष्विव मानसालयः सितैकपद्मः कुमुदाटवीष्विव ।
कथास्त्रिवानन्दरहस्यैविस्तरो रराज तारासु तुषारदीधितिः ॥ ३३ ॥
 
स्मरास्थिभिः सृष्टमिवामृताक्षितैः स्मरद्विषः शेखरमम्बराकृतेः ।
स्मराज्ञयाऽऽलोकत सादरं न कः स्मराग्निसन्दीपनमिन्दुमण्डलम् ॥ ३४ ॥
 
ततोडुपुष्पं शशिपूर्णकुम्भवद्धृतान्धकारावकरं समन्ततः ।
उपेष्यतोऽर्कस्य कृते नु तत्क्षणात् कृतं त्रियामाङ्गनया नभोङ्गणम् ॥ ३५ ॥
 
१. A नं। २. A क्ष । ३. A रुचै । ४. A वर्णकभस्तिराजिना। ५. A विभाषावसती ।
 
६. A संमानिवि । ७. B दिवसंगम ८. A देहे ९. B C सुरत्नदीप्रा । १० A निशा ११. A सैकं