This page has not been fully proofread.

१५०
 
सुवेलम्शृङ्गगधिष्ठामो नाम
 
यत्सत्यमन्तर्जनयन्ति कम्पमस्मादृशोऽपि प्रथमावतारे ।
 
कोलाहलिन्यः क्षणदाचराणामिमा महामांसपणा विपण्यः ॥ ४९ ॥
ध्रुवं द्रवद्भीरुविलोक्यमानान्याकल्पसान्द्राङ्गलवान्यमूनि ।
धारास्त्रयोग्यापिशुनानि रक्षोवीरार्भकाणां खुरलीखलानि ॥ ५० ॥
किमस्तमैस्त्येव गतो विवस्वानिन्दोरकस्मादुदयः किमुच्चैः ।
किमूष्मदारिद्र्यमिदं कृशानो: किमत्र सन्तीव न तातपादाः ॥ ५१ ॥
अत्रेदमुच्चैः कदनं द्विजानां बन्दीरवः स्वर्गसदामिहायम् ।
अत्रैष निन्दारभसः श्रुतीनामनागसीह क्व पदे पतामि ॥ ५२ ॥
किमत्र पश्यामि किमत्र लीये किमत्र वाणी: करुणाः गृणोमि ।
मूलं महस्योपलभे मुहूर्त किमत्र वादित्रनिवेदितस्य ॥ ५३ ॥
 
किमुत्सवानुत्सर्वंजातरङ्गान्मन्दोच्चलद्गीतकलातरङ्गान् ।
पश्यामि रक्षोविटमण्डलीनां कृत्वा तनुं निष्कुटखण्डलीनाम् ॥ ५४ ॥
 
यत्रैव तत्रैव पतामि तावदस्त्येव मे पावनमेनसोऽस्य ।
द्रक्ष्यामि यत्तां जगदेकभर्तुः महानुभावां महिषीमिदैव ॥ ५५ ॥
संपूर्णकल्पेऽपि मनोरथेऽस्मिन्मनः प्रयच्छामि न संमदस्य ।
महर्षलोलस्य हि लावसंज्ञाः पतत्रिणः पाणिगताः मर्यान्ति ॥ ५६ ॥
 
अयं चिरान्नन्दसि वालिपुत्र निवर्तसेऽद्याधिगतप्रवृत्तिः ।
सैन्यं तवोन्मग्रमयोगपङ्काला करक्रोडगता ममेयम् ॥ ५७ ॥
 
समर्थितः कोऽस्मिं रघूद्वहेन किं मे सुमित्रातनयोऽद्य वक्ति ।
ध्रुवं ममैकस्य विलम्बदोषात्कपीश्वर: कुप्यति यूथपेभ्यः ॥ ५८ ॥
 
किं भूयसा वा मम चिन्तितेन तत्रैव तावद्दिवसं नयामि ।
यत्र स्थितः स्पष्टचतुर्विभागां पुरीं करस्थामिव रूपयामि ॥ ५९ ॥
इत्यादि स व्योमनि संप्रधार्य कार्य मनीषी मनसैव दीर्घम् ।
सामान्यशाखामृगमात्रमा सीदुत्रासनाभी नगसानुमृध्नि ॥ ६० ॥
 
BC D नसाकल्यसान्द्राप्रवणा । or न्द्रश्रवणा २. Aस्र । ३. BC D सन्ध्ये । ४ C. D. सुक ।
 
५. AB लोल ६. A, पत । ७. Aक्का । ८. A. पाकमात्रस्तला स्तनाडी ।