This page has not been fully proofread.

१४८
 
सुवेलशृङ्गाधिष्ठानो नाम
 
उपागताः पुण्यजनेश्वरेषु निरूपणायेव मिथो गुणानाम् ।
चिह्नानि चारूणिं विवव्रुरुच्चैर्यत्रर्तवः स्वानि समानकालम् ॥ २४ ॥
 
शशिप्रभां रक्ष तमः क्षमस्व प्रसीद मुग्धासु कुमुद्रतीषु ।
चकार यस्यामिति राक्षसेन्द्रात् प्रकम्पमानस्तपनस्तपस्वी ॥ २५ ॥
निद्रां यथा गच्छति कुम्भकर्णः कर्ण यथा गच्छति मेघनादः ।
यथा दिशः पश्यति जम्बुमाली काली तथा यत्र सदा जगर्ज ॥ २६ ॥
 
अधिक्षपं सौधाशरस्तलेषु कुतूहलावर्जितविग्रहाणाम् ।
अलम्बत च्छन्दचरः सुदूरं यत्रोपधानाय विधुर्वधूनाम् ॥ २७ ॥
क्रीडाधिकारश्रमसालसाङ्गीर्यस्यां बहिवींथिजुषः सिषेवे ।
स्वैरानिलोत्सङ्गसलीलनीतर्वारां कणैर्वारवधूः पयोधिः ॥ २८ ॥
जितोज्झितानां जगतां शुभायं सभां सदा यत्र पुलस्त्यमिश्राः ।
दूरोच्चलद्दुर्ललितप्रवीरामपि प्रणुन्नप्रणयाः परीयुः ॥ २९ ॥
यत्रोच्चवीचीचयचुम्बितेन्दोः सिन्धोः श्रियं कामपि तामपश्यन ।
हर्म्यावलीनां प्रमदाः प्रदोषप्रसन्नमाकाशतलं भजन्त्यः ॥ ३० ॥
यस्यां मनस्सङ्गन्मनोहरेषु प्रषु तस्यामपि दुर्दशायाम् ।
अचेतना इत्यमराः मंतीयुरनुत्तरास्तोरैणसालभञ्जीः ॥ ३१ ॥
ते ते जगद्ग्रामजयप्रगल्भाः स्वमन्दिरेषु प्रमदासमक्षम् ॥
यस्यामजीयन्त परं प्रसह्य रक्षोयुवानः कुसुमायुधेन ॥ ३२ ॥
चॅलेषु वायोः प्रतिघेषु वह्ने: ध्यानेषु धातुः कदनेषु मृत्योः ।
रतेषु यस्यां मदनस्य चासीदहर्निशं द्रागिति संनिधानम् ॥ ३३ ॥
रहस्समेतैः क्षणदाचरेन्द्रैरहस्समे रत्नरुचा निशीथे ।
 
ददे बताज्ञाऽधिसभं समन्ताददेवतासंचरणाय यस्याम् ॥ ३४ ॥
तामन्तरिक्षादवतीर्य दूरं पुरीमदूरादवलोकमानः ।
 
सविस्मयश्चिन्तयति स्म तूष्णीमिति क्षणं स प्रतिभाशाली ॥ ३५ ॥
ममामरावत्यनुभूतपूर्वा पुरी न साऽपि प्रतिगर्जतीमाम् ।
 
ध्रुवं स निर्माणकरस्य दोषो दोषाचराणां वसतिर्यदेषा ॥ ३६ ॥
 
१. AB शमाय । २. BCDEगे। ३, BCDE नन्तरं तो ४. ABD ब । ५. A प्राणिषु । ६. A दिन ।