This page has not been fully proofread.

सप्तवंशः सर्गः ।
 
यस्यामकल्याणविधानकल्यः कल्याणकार्तस्वरमन्दिरेषु ।
प्रकामंभीरुनकुतोभयत्वाज्जहास देवान क्षणदाचरौघः ॥ १२ ॥
यस्यां जहुः सादरशक्रसान्त्वशीतेन सिन्धोर्लहरीरवेण ।
दशास्यदुर्वाग्विषवर्षदुःखं दिवौकसः संसरणस्थलीषु ॥ १३ ॥
 
यत्रासितः स्वद्युतिमोषदोषाध्रुवं निरस्तो रजनीचरीभिः ।
जगाम जम्बालकुलानुकारं रथ्यासु रत्नप्रकरोंऽशुलोऽपि ॥ १४ ॥
 
विशुद्धगल्वर्कमँहागृहेषु बहिर्मुखं यत्र महश्वकासे ।
आनीतमाकृष्य निशाचरेन्द्रैर्यशः सुराणामिव गन्तुकामम् ॥ १५ ॥
 
आलिङ्गनात्प्रागपि यत्र गाढात्प्लवङ्गलाङ्गूलहुताशनस्य ।
हैमैर्गृहाशोकवनैर्विनिद्रैर्दिदीपिरे दिग्वनितामुखानि ॥ १६ ॥
 
ज्वलन्महानायकचक्रवालास्ते ते परिस्कन्दगृहान्तिकेऽपि ।
भेजुर्बहिष्कारमपूर्वरागाच्चिरोषिता यत्र परिच्छदौघाः ॥ १७ ॥
आयस्तवैदूर्यमयानि यस्यां प्रांशुप्रवालव्रततीवृर्तांनि ।
शिरःप्रतिष्ठापितशातकुम्भकुम्भानि शाखास्वपि मन्दिराणि ॥ १८ ॥
 
रुचोऽधिका यत्र चतुष्पथेषु रक्तोपलानुत्किरतोऽत्यधावन् ।
निरस्तँसा सृपिशितभ्रमेण रक्षांसिं रत्नेषु निरुत्सुकानि ॥ १९ ॥
 
केलिक्रमायातकलाविवादनिर्विद्यविद्याधरमण्डलानि ।
यस्यां बभ्रुः शौर्यगुणानुरागगम्यानि पण्यँप्रमदापुराणि ॥ २० ॥
चतुर्दशानां भुवनेश्वराणां महोपदाश्चिक्षिपुरव्यपेक्षाः ।
यत्र स्वसंपातनिरोधदोषाद्दशाननद्वारसदः मत्रीराः ॥ २१ ॥
 
दुर्वारशूला: सुलभार्धचन्द्राः तपस्विनः कृत्तिकरडून्मात्राः ।
अशक्तयो यत्र शिवत्वमापुः वैलक्ष्यभस्मच्छुरिताः सुरौघाः ॥ २२ ॥
 
हिंसाधिकारं दधुरन्तकस्य यत्राधिकारम्भजुषो नृशंसाः ।
शमाधिकारं कदनप्रकारं सदाधिकारं मरुतामपाये ॥ २३ ॥
 
१४७
 
१. CD माद २. AB तुलानि । ३. A लोपी. D लेपी । ४. ABC पर्यङ्क । ५. A मारारक्षणोधिषि ।
 
६. A ती । ७. AD आबाधकान्य । ८. A रुस । ९ BC संराव । १० AD पुण्यानि मन्ये ।