This page has not been fully proofread.

१४६
 
सुवेलशृङ्गाधिष्ठानो नाम
 
अथ सप्तदशः सर्गः ॥
 
तां गान्धवाहिर्गगनस्थ एव श्रुताधिकाभोगमयीमपश्यत् ।
दूरोच्चलन्नाकवधूनिकारसांराविणीं रावणराजधानीम् ॥ १ ॥
यां सिन्धुमध्ये दिशि दक्षिणस्यां चक्रेऽलकाभर्तुरमर्त्यशिल्पी ।
सर्वात्मविज्ञानव सुव्ययेन विस्रम्भलीलावसतिं द्वितीयाम् ॥ २ ॥
या लोलकल्लोलभुजस्य सिन्धोरूत्तानसुतस्य गिरौ त्रिकूटे ।
ललास लीलोच्चैसुवेलमूर्ध्नि मन्दोदरीवोरसि रावणस्य ॥ ३ ॥
सदा जयस्मेरॅनिशाचरेन्द्रसंसर्गदोषादिव या विजित्य ।
द्वाराननैः सागरघोषगर्भैः दशापि दिक्पालपुरीर्जहास ॥ ४॥
या रत्नविन्यासविचित्र
हेमप्राकारमालावलयेन रेजे ।
सन्ध्याम्रैराजीभिरिवोज्ज्वलाभिर्मध्ये कृता मूर्तिरशीतरश्मेः ॥ ५ ॥
 
यस्यां लसद्देवकुलोज्ज्वलायां बलिप्रयुक्तोऽपि स तुर्यघोषः ।
सन्नाह सन्देशभियं ददानो दिवं द्रवदेवकुलां चकार ॥ ६ ॥
बीभत्सकेलीरसचञ्चलानां विलासिनामुत्सवडम्बरेषु ।
यत्रोपहासैकपदं बभूवुः ब्रह्मर्षयः स्वस्त्ययनोपपन्नाः ॥ ७॥
यस्यां महावेश्मसु पद्मरागग्रावोत्करस्याजिरवेदिभाजः ।
असृग्भुजामाविरभूत्प्रभार्भिरसृपयोराशिस्विाम्बुराशिः ॥ ८ ॥
तृणोद्गमॉभैर्गरुडोपलानां प्रतोलिकावेश्मसु रश्मिजालैः ।
यत्राजनि क्वापि सुधाशनानां सुधामहोत्साहकृतः प्रमोदः ॥ ९ ॥
यस्यां क्वचित्केतक सूचिभासश्चकाशिरे चन्द्रशिलावलभ्यः ।
विलोक्यमानाश्चिरवित्रलुप्तस्वकीर्त्यभिज्ञानरसादमयैः ॥ १० ॥
क्वचिच्च यस्यामसितोपलादृच्छलेन दूरोच्चालितोऽन्धकारः ।
चक्षुर्गतं राक्षसदम्पतीनामालोकमभिजनं जहार ॥ ११ ॥
 
१. BC वेलेब २. BCD स्वर्गायसस्मा । ३. A अमर्त्य । D अन्योन्य । ४. ABC त्तपोभिः
 
५. BC लपा D पला । ६. BCD हास्वाद । ७. BCD कर्मा ।