This page has not been fully proofread.

१४४
 
समुद्रलङ्गनो नाम
 
इत्युदीर्य सरमा विरराम प्रस्तुतामचलदानिलिराशाम् ।
तस्य खेदमपहर्तुमथेमं पूर्वतोऽद्रिरुदियाय पयोधेः ॥ ८६ ॥
अत्यगात्तमगमङ्गुलिकोट्या मारुतिः प्रियगिरं परिरभ्य ।
न प्रतिष्ठितसमुद्धतभाराः शीतलत्वमुपयान्ति महान्तः ॥ ८७ ॥
अग्रहीदथ समुद्रपिशाची सिंहिका हनुमतः प्रतिबिम्बम् ।
संनिकृष्टनिधना शिशुमारी वामिषं मुखजुषो बडिशस्य ।॥ ८८ ॥
इन्द्रजालमतनिष्ट महीयः सा पयोधिवसतिः पिशिताशी ।
यद्विनाऽपि नभसि प्रतिबन्धाद्गन्धवाहसुतमाशु बबन्ध ॥ ८९ ॥
संभ्रमन्निपुणदृष्टिरस्तात् पश्यति स्म कुपितः कपिवीरः ।
तामपूर्वगगनाध्वगदेहग्रासगधिंविताननगर्ताम् ॥ ९० ॥
 
अभ्यभाषत च तस्करि काऽसि क्रीडसीत्थमसुभिः किमिति स्वैः ।
एष पुच्छवलयाचितकायामुत्खनत्यनिलसुनुरितस्त्वाम् ॥ ९१ ॥
उन्नमय्य मुखमुल्बणमुल्कोवल्लिसंवलितचञ्चलजिह्वम् ।
साऽथ वायुसुतमुत्कटदंष्ट्रायन्त्रनिस्वनितमिमुवाच ॥ ९२ ॥
वानरस्य विदितेह न तेऽहं देहिनोऽनुदिनमाहरमाणा ।
सिंहिकेति रजनीचरसिंही सिंहलावधिजलस्थलरक्षी ॥ ९३ ॥
लावणेऽहमिह वारिणि रक्षश्चक्रवर्तिनियमान्निवसामि ।
चक्षुषाऽनलरुचाऽम्बरमार्ग मार्गितव्यविबुधं विदधाना ॥ ९४ ॥
दक्षिणाद्धि शिखरान्मलयाद्रेरासुवेलमघने गगनेऽस्मिन् ।
अस्ति मे पवनपुत्र निरोद्धं तावकं जनकमप्यधिकारः ॥ ९५ ॥
रक्ष्यतेऽम्बरपथोऽन्तिकलङ्क: क्वापयासि मम दत्तकलङ्कः ।
द्रागिमं बत पिबामि रविं वः कस्त्वमत्र विघृतप्रतिबिम्बः ॥ ९६ ॥
नाकसत्सु गिरिशात् प्लवगर्ते न क्षिपामि कमिवाननगर्ते ।
संमुखीनपथिकात्रपिबाऽहं भीषये तमपि काश्यपिवाहम् ॥ ९७ ॥
आहरामि लवणार्णवलीनैवान्तरिक्षपथिकानविचारम् ।
जीवशुल्कनिचयायँ विदेहानप्यहं सुरगणानिह वे ॥ ९८ ॥
 
१. CD सक्कं । २. A ह्वा । ३. BD कलि । ४. BCत्थ । ५. C थने D नषो ६ CD
 
७. C D क्लति चयाय । ८. A विरुणामि ।