This page has not been fully proofread.

षोडशः सर्गः ।
 
शक्तिरस्मि जगदीशितुरुग्रा संहरामि समयप्रतिपक्षम् ।
उद्धरामि च भवार्णवमग्नानीक्षितेन पशुकानुपसन्नान् ॥ ४८ ॥
विमतीपमित एव वलेथा विप्रराडपि न गच्छति येन ।
स्तेनैवद्वजास कस्त्वमयं नस्तेन रे पशुक सिद्धपथेन ॥ ४९ ॥
तामुवाच हनुमानुचिता ते वागियं वियति वीरदरिद्रे ।
अञ्जनासुतसमक्षामिदानीं कः प्रमादिनि विकत्थनवादः ॥ ५० ॥
स्पर्धयाऽथ वधे हरिवीरः सा तथाऽऽशु पुनरुल्लसति स्म ।
तद्वपुर्निचितसीम्नि यथाऽसौ मारुतिर्वियति नान्तरमाप ॥ ५१ ॥
गुल्फदघ्नतनुरानिलिरासीन्मातुरुग्रवपुषः सरमायाः ।
प्रेक्ष्यते स्म पुनरुन्नतिशाली तेजसा सुरगणेन स एव ॥ ५२ ॥
प्रेर्यते न महता महतीयं भिद्यतेऽणिमगुणेन कदाचित् ।
इत्यधित्वरमनास्त्रसरेणोस्तुल्यतामगमदाशुगसूनुः ॥ ५३ ॥
व्यस्य वर्ष्म विकरालमथाराद्वानरं विहरमाणमणिम्ना ।
सा तमूर्ध्ववदना न विवेद व्युत्थितेव मतिरात्मरहस्यम् ॥ ५४ ॥
तां विभेद घनपीवरकायां वायुसूनुरणुभावगुणेन ।
भित्तिमश्मघटितामतिभारान्मुक्तसंहतिमिवाम्बुर्भिरिन्द्रः ॥ ५५ ॥
तद्द्वयतिक्रमसमुत्थितमागः स्वस्य माष्ट॑मुपगम्य तदानीम् ।
एतदानिलिरनाकुलचेताः स्तोत्रमारभत संनतपूर्वम् ॥ ५६ ॥
ओ नमोऽच्युतविरिञ्चिविडौजस्त्र्यम्बकादिसुरसङ्घनतायै ।
तुभ्यमद्भुतपुर्ब्रहलीलाक्लिन्नविश्वजनघोरभयायै ॥ ५७ ॥
सर्वधर्ममय सर्वनमस्ये सर्वशक्तिसमवायिशरीरे ।
सर्वतोषिमुखि सर्वशरण्ये सर्वभूतपतिपत्नि नमस्ते ॥ ५८ ॥
 
१४१
 
१. BCD रेप्रतिपक्षान् । २. D सून । ३. A मतितापा DB मभितापा ४. A नृजुगे । D वाँशु ।
५. BC DE read three lines more after this - एतदाह विहसन्हनुमांस्तामेष यामि भवतीं
प्रणिपत्य । अग्रतो गतवतोऽस्य पुरस्तात्प्रादुरास विरसं हि रसन्ती ॥ राक्षसी जनभयङ्कररूपा कापि पापघटितेव
दुराशा । —and omit protion up to 91st sloka.