This page has not been fully proofread.

१३४
 
समुद्रलइनोत्साहितहनूमत्स्तुतिवर्णनो नाम
 
ततोऽब्रवीद्विगलितवाहिनीवलः सुतं विधेः सुरपतिस्नुसंभवः ।
अनक्षरस्फुरितविकासपाटवस्फुटीकृतक्रमसदृशातिविक्रमः ॥ ३५ ॥
इहास्यतामतिशयितश्रमालसा वनौकसः क्षणमहमेव केवलः ।
जयाम्यमुं जलनिधिमार्य कार्यवानधित्वरस्ततमिव संकथारसम् ॥ ३६ ॥
न संभ्रमस्त्रिदशरिपौ दशानने न वारिधौ न विबुधधान्नि चोत्तैमे ।
अयं तरस्तरलितविष्टपस्य भोः सुतो युवा सहशबलोऽस्मि वालिनः ॥ ३७ ॥
अयं व्रजाम्युपरि महासरित्पतेः पतत्पतेरपि जनयामि विस्मयम् ।
क्षुणंद्मि तं हतपिशितात्पतिं क्षणान्मरुत्पतिः सुतशिशुकेन मोदताम् ॥ ३८ ॥
स्थितः स्थिरे मलयमहेन्द्रयोर्द्वयोर्महीध्रयोः क्षणमितरस्य मूर्धनि ।
पताम्यहो' त्रिशिरसमद्रिमुद्धरन् दशायेंहं दशशिरसः शिरोमणीन् ॥ ३९ ॥
निरुध्यतां क्षणमतिसोत्सुकं मनो वनौकसा परिषदवेक्ष्यतामियम् ।
उपैमि वः स्वजवसँखो निरीक्ष्य तां न रक्षसः पुरमिह यावदेव भोः ॥ ४० ॥
पृषत्कवज्जलनिधिलङ्घनोद्यतं चमूपतिं तमिति जगाद जाम्बवान् ।
विलोकयन् प्रजविनमञ्जनासुतं स्वयं जराविगलितविक्रमोद्यमः ॥ ४९ ॥
जितोऽस्ति ते जलधिरयं तरङ्गवान् नभोऽङ्गणं तव कियदेतदङ्गद ।
न वर्तते परमियत: प्रयोजनान्महाप्रभोः स्वयमिह तीक्ष्णसाहसम् ॥ ४२ ॥
त्वमानिलिर्द्वयमिह नो जवोत्तरं विना पुनस्त्वदियमनायका चमूः ।
अतोऽनघस्तुतिसमकालमुन्मिषन्निजस्मृतिधुरमितरो वहत्विमाम् ॥ ४३ ॥
ऋते स्तुतेरितरवलीमुखोपमः स्मरत्ययं न किमपि रूपमात्मनः ।
लिखन्नखैस्तनुमनुदारधूसरामसंस्तुतैः कृपण इवोपहस्यते ॥ ४४ ॥
इतस्ततः करचरणं विनिक्षिपन् कृपोचितः कपिशिशुरेष संप्रति ।
भविष्यात स्फुरितकरालकेसरो हरिः क्षणादयमतिकामविग्रहः ॥ ४५ ॥
जयत्वयं त्वदभिसरः सरित्पतिं तदुद्भवं भवतु यशश्चमृपतेः ।
परिश्रमः परिजनमश्नुते परं फलं विधेः परिबृढमेव धावति ॥ ४६ ॥
अयं महः किमपि किमप्ययं तरः किमप्ययं कपिशिशुवर्ष्म दैवतम् ।
कृते॑स्पृहाधिकसुखमस्मदीशितुः किमप्ययं सुकृतमहातरोः फलम् ॥ ४७ ॥
 
१. BCDधिक । २. C वत्य । ३. A चात्र । ४.Aद्म । ५.BC हं । ६. A दिशाम्य । ७. ADन ।
८. A ष । ९. A नवो । Bक्षपो । १० तरि । ११. A क्रमः । १२.BD दद्भुतं । १३. A तवच । १४. Bक्ष ।